Loading...
ऋग्वेद मण्डल - 10 के सूक्त 83 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 83/ मन्त्र 1
    ऋषिः - मन्युस्तापसः देवता - मन्युः छन्दः - विराड्जगती स्वरः - निषादः

    यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑: पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥

    स्वर सहित पद पाठ

    यः । ते॒ । म॒न्यो॒ इति॑ । अवि॑धत् । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । ओजः॑ । पु॒ष्य॒ति॒ । विश्व॑म् । आ॒नु॒षक् । सा॒ह्याम॑ । दास॑म् । आर्य॑म् । त्वया॑ । यु॒जा । सहः॑ऽकृतेन । सह॑सा । सह॑स्वता ॥


    स्वर रहित मन्त्र

    यस्ते मन्योऽविधद्वज्र सायक सह ओज: पुष्यति विश्वमानुषक् । साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥

    स्वर रहित पद पाठ

    यः । ते । मन्यो इति । अविधत् । वज्र । सायक । सहः । ओजः । पुष्यति । विश्वम् । आनुषक् । साह्याम । दासम् । आर्यम् । त्वया । युजा । सहःऽकृतेन । सहसा । सहस्वता ॥ १०.८३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 83; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 18; मन्त्र » 1

    भावार्थ -
    हे (मन्यो) तेजस्विन् ! हे सर्वज्ञान वाले ! शत्रुओं पर क्रोध और उनका वध करने वाले ! प्रतापिन् (यः ते अविधत्) जो तेरी सेवा करता है, तेरा आदर सत्कार और तुझे स्वीकृत करता है तुझे अपनाता है, हे (वज्र) बलवीर्य के पुञ्ज ! हे (सायक) बाण के तुल्य दुष्टों और दुःखों का अन्त करने वाले ! वह (ते सहः ओजः पुष्यति) तेरे शत्रु पराजयकारी पराक्रम और बल को बढ़ाता और स्वयं भी प्राप्त करता है। और वही (आनुषक् विश्वम् पुष्यति) निरन्तर समस्त विश्व को, वा राष्ट्र को भी पुष्ट करता है। (सहः-कृतेन) भारी शत्रु-पराजय करने वाले, (सहसा) बल से (सहस्वता) बलवान् (त्वया युजा) तुझ सहायक से (दासम्) नाशकारी दुष्ट को हम (सह्याम) पराजित करें, उसको हम अपने वश करें।

    ऋषि | देवता | छन्द | स्वर - मन्युस्तापसः॥ मन्युर्देवता। छन्दः- १ विराड् जगती। २ त्रिष्टुप्। ३, ६ विराट् त्रिष्टुप्। ४ पादनिचृत् त्रिष्टुप्। ५, ७ निचृत् त्रिष्टुप्॥ सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top