ऋग्वेद - मण्डल 2/ सूक्त 19/ मन्त्र 7
ए॒वा त॑ इन्द्रो॒चथ॑महेम श्रव॒स्या न त्मना॑ वा॒जय॑न्तः। अ॒श्याम॒ तत्साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे॑वस्य पी॒योः॥
स्वर सहित पद पाठए॒व । ते॒ । इ॒न्द्र॒ । उ॒चथ॑म् । अ॒हे॒म॒ । श्र॒व॒स्या । न । त्मना॑ । वा॒जय॑न्तः । अ॒श्याम॑ । तत् । साप्त॑म् । आ॒शु॒षा॒णाः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥
स्वर रहित मन्त्र
एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः। अश्याम तत्साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः॥
स्वर रहित पद पाठएव। ते। इन्द्र। उचथम्। अहेम। श्रवस्या। न। त्मना। वाजयन्तः। अश्याम। तत्। साप्तम्। आशुषाणाः। ननमः। वधः। अदेवस्य। पीयोः॥
ऋग्वेद - मण्डल » 2; सूक्त » 19; मन्त्र » 7
अष्टक » 2; अध्याय » 6; वर्ग » 24; मन्त्र » 2
अष्टक » 2; अध्याय » 6; वर्ग » 24; मन्त्र » 2
विषय - जिज्ञासु का कर्त्तव्य ।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यवान् परमेश्वर ! हम ( त्मना ) स्वयं अपने आत्मा से ( वाजयन्तः ) अपने आपको बलवान् और ज्ञानवान् करते हुए (ते) तेरे ( श्रवस्या न ) श्रवण करने योग्य गुणों के समान ही ( उचथम् ) तेरे कहने योग्य स्तुति वचन को ( एव ) भी (अहेम ) प्राप्त करें। और हम (तत्) तेरी उस ( साप्तम् ) परम मैत्री भाव का ( अश्याम ) सुख पूर्वक उपयोग करें और ( आशुषाणः ) उसका उपभोग करते हुए या अति शीघ्रता से कार्य करते हुए, अप्रमादी रहकर हम ( अदेवस्य ) अदानशील ( पीयोः ) हिंसक, पुरुष के ( वधः ) हिंसाकारी कृत्य को ( ननमः ) विनाश करें । अथवा हे इन्द्र ! ( ननमः ) उसके हिंसा कृत्य को दबावें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः ॥ इन्द्रो देवता ॥ छन्दः– १, २, ६, ८ विराट् त्रिष्टुप् । ९ त्रिष्टुप् । ३ पङ्क्तिः । ५, ७ भुरिक् पङ्क्तिः । ५ निचृत् पङ्क्तिः ॥ नवर्चं सूक्तम ॥
इस भाष्य को एडिट करें