Loading...
ऋग्वेद मण्डल - 2 के सूक्त 22 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 22/ मन्त्र 3
    ऋषिः - गृत्समदः शौनकः देवता - इन्द्र: छन्दः - स्वराट्शक्वरी स्वरः - धैवतः

    सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यैः॑ सास॒हिर्मृधो॒ विच॑र्षणिः। दाता॒ राधः॑ स्तुव॒ते काम्यं॒ वसु॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑॥

    स्वर सहित पद पाठ

    सा॒कम् । जा॒तः । क्रतु॑ना । सा॒कम् । ओज॑सा । व॒व॒क्षि॒थ॒ । सा॒कम् । वृ॒द्धः । वी॒र्यैः॑ । स॒स॒हिः । मृधः॑ । विच॑र्षणिः । दाता॑ । राधः॑ । स्तु॒व॒ते । काम्य॑म् । वसु॑ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥


    स्वर रहित मन्त्र

    साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः। दाता राधः स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः॥

    स्वर रहित पद पाठ

    साकम्। जातः। क्रतुना। साकम्। ओजसा। ववक्षिथ। साकम्। वृद्धः। वीर्यैः। ससहिः। मृधः। विचर्षणिः। दाता। राधः। स्तुवते। काम्यम्। वसु। सः। एनम्। सश्चत्। देवः। देवम्। सत्यम्। इन्द्रम्। सत्यः। इन्दुः॥

    ऋग्वेद - मण्डल » 2; सूक्त » 22; मन्त्र » 3
    अष्टक » 2; अध्याय » 6; वर्ग » 28; मन्त्र » 3

    भावार्थ -
    हे परमेश्वर ! ( ओजसा ) तू बल वीर्य, पराक्रम के साथ ही प्रसिद्ध है। जो ( क्रतुना साकं जातः ) कर्मशक्ति और ज्ञानशक्ति के साथ ही प्रकट हुआ है । ( ओजसा ) बल, दीप्ति, के साथ ही समस्त संसार को ( ववक्षिथ ) धारण कर रहा है। तू वीर्यैः ( साकम् ) संसार के उत्पादक सामर्थ्यो सहित ( वृद्धः ) महान् है । ( सासहिः ) बड़ा सहनशील, ( विचर्षणिः ) सब का द्रष्टा, ( काम्यं वसु ) अभिलषित ऐश्वर्य और ( राधः ) धन (सुवते) स्तुति शील पुरुष को ( दाता ) देने हारा है । ( सः एनं ० इत्यादि ) पूर्ववत् ॥ ( २ ) इन्हीं विशेषणों से युक्त राजा भी राज्य का शासन करे । ( १-३ ) देखो अथर्व भाष्य का० २। सू० ९५। १-३ ॥

    ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः ॥ इन्द्रो देवता ॥ छन्दः-१ अष्टिः । २ निचृदतिशक्वरी । ४ भुरिगतिशक्वरी । ३ स्वराट् शक्वरी ॥ चतुऋचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top