ऋग्वेद - मण्डल 2/ सूक्त 23/ मन्त्र 1
ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम्। ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्॥
स्वर सहित पद पाठग॒णाना॑म् । त्वा॒ । ग॒णऽप॑तिम् । ह॒वा॒म॒हे॒ । क॒विम् । क॒वी॒नाम् । उ॒प॒मश्र॑वःऽतमम् । ज्ये॒ष्ठ॒ऽराज॑म् । ब्रह्म॑णाम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । आ । नः॒ । शृ॒ण्वन् । ऊ॒तिऽभिः॑ । सी॒द॒ । साद॑नम् ॥
स्वर रहित मन्त्र
गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्॥
स्वर रहित पद पाठगणानाम्। त्वा। गणऽपतिम्। हवामहे। कविम्। कवीनाम्। उपमश्रवःऽतमम्। ज्येष्ठऽराजम्। ब्रह्मणाम्। ब्रह्मणः। पते। आ। नः। शृण्वन्। ऊतिऽभिः। सीद। सादनम्॥
ऋग्वेद - मण्डल » 2; सूक्त » 23; मन्त्र » 1
अष्टक » 2; अध्याय » 6; वर्ग » 29; मन्त्र » 1
अष्टक » 2; अध्याय » 6; वर्ग » 29; मन्त्र » 1
विषय - ईश्वरस्तुति, प्रार्थना।
भावार्थ -
हे ( ब्रह्मणः ) महान् ऐश्वर्य, महान् संसार और वेद ज्ञान के ( पते ) पालक ! परमेश्वर ! ( गणानाम् ) गणना योग्य प्रमुखों में सब के प्रमुख, अग्रगण्य व (गणपति) उनके पालक ( कावीनाम् कविम् ) क्रान्तदर्शी, मेधावी, पुरुषों में सर्वश्रेष्ठ कवि, क्रान्तदर्शी और मेधावी, और ( उपमश्रवस्तमम् ) सर्वोपमायोग्य, श्रवण करने योग्य कीर्त्ति विद्या और बल में सर्वश्रेष्ठ, ( ज्येष्ठराजं ) बड़े बड़े लोकों में भी सब से अधिक दीप्तिमान्, उनको भी प्रकाशित करने वाले ( त्वा ) आपको हम ( हवामहे ) पुकारते हैं । तू ( नः ) हमारी स्तुति ( शृण्वन् ) श्रवण करता हुआ ( ऊतिभिः ) रक्षा आदि शक्तियों सहित ( सादनं ) विराजने योग्य प्रत्येक स्थान पर ( सीद ) विराजमान है ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः ॥ देवताः– १, ५,९,११, १७, १९ ब्रह्मणस्पतिः । २–४, ६–८, १०, १२–१६, १८ बृहस्पतिश्च ॥ छन्दः– १, ४, ५, १०, ११, १२ जगती । २, ७, ८, ९, १३, १४ विराट् जगती । ३, ६, १६, १८ निचृज्जगती । १५, १७ भुरिक् त्रिष्टुप् । १६ निचृत् त्रिष्टुप् ॥ एकोन विंशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें