Loading...
ऋग्वेद मण्डल - 2 के सूक्त 28 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 28/ मन्त्र 1
    ऋषिः - कूर्मो गार्त्समदो गृत्समदो वा देवता - वरुणः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    इ॒दं क॒वेरा॑दि॒त्यस्य॑ स्व॒राजो॒ विश्वा॑नि॒ सन्त्य॒भ्य॑स्तु म॒ह्ना। अति॒ यो म॒न्द्रो य॒जथा॑य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः॑॥

    स्वर सहित पद पाठ

    इ॒दम् । क॒वेः । आ॒दि॒त्यस्य॑ । स्व॒ऽराजः॑ । विश्वा॑नि । सन्ति॑ । अ॒भि । अ॒स्तु॒ । म॒ह्ना । अति॑ । यः । म॒न्द्रः । य॒जथा॑य । दे॒वः । सु॒ऽकी॒र्तिम् । भि॒क्षे॒ । वरु॑णस्य । भूरेः॑ ॥


    स्वर रहित मन्त्र

    इदं कवेरादित्यस्य स्वराजो विश्वानि सन्त्यभ्यस्तु मह्ना। अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः॥

    स्वर रहित पद पाठ

    इदम्। कवेः। आदित्यस्य। स्वऽराजः। विश्वानि। सन्ति। अभि। अस्तु। मह्ना। अति। यः। मन्द्रः। यजथाय। देवः। सुऽकीर्तिम्। भिक्षे। वरुणस्य। भूरेः॥

    ऋग्वेद - मण्डल » 2; सूक्त » 28; मन्त्र » 1
    अष्टक » 2; अध्याय » 7; वर्ग » 9; मन्त्र » 1

    भावार्थ -
    ( इदं ) यह समस्त जगत् ( कवेः ) क्रान्तदर्शी विद्वान्, ( आदित्यस्य ) सूर्य के समान तेजस्वी, ( स्वराजः ) स्वयं प्रकाशित होने वाले परमेश्वर से ही प्रकट होता है। जैसे सूर्य से सब जगत् प्रकाशित होता है उसी प्रकार स्वयंप्रकाश परमेश्वर से यह जगत् प्रकट हुआ है इसी प्रकार विद्वान् से सब ज्ञान प्रकट होता है । वह ( मह्ना ) अपने महान् सामर्थ्य से ( विश्वानि ) समस्त (सन्ति ) सत्, व्यक्त पदार्थों को (अभि अस्तु ) प्राप्त हो ।

    ऋषि | देवता | छन्द | स्वर - कूर्मो गार्त्समदो वा ऋषिः॥ वरुणो देवता॥ छन्द:— १, ३, ६, ४ निचृत् त्रिष्टुप् । ५, ७,११ त्रिष्टुप्। ८ विराट् त्रिष्टुप् । ९ भुरिक् त्रिष्टुप् । २, १० भुरिक् पङ्क्तिः ॥ एकादशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top