ऋग्वेद - मण्डल 2/ सूक्त 35/ मन्त्र 15
ऋषिः - गृत्समदः शौनकः
देवता - अपान्नपात्
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अयां॑समग्ने सुक्षि॒तिं जना॒यायां॑समु म॒घव॑द्भ्यः सुवृ॒क्तिम्। विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
स्वर सहित पद पाठअयां॑सम् । अ॒ग्ने॒ । सु॒ऽक्षि॒तिम् । जना॑य । अयां॑सम् । ऊँ॒ इति॑ । म॒घव॑त्ऽभ्यः । सु॒ऽवृ॒क्तिम् । विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥
स्वर रहित मन्त्र
अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम्। विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः॥
स्वर रहित पद पाठअयांसम्। अग्ने। सुऽक्षितिम्। जनाय। अयांसम्। ऊँ इति। मघवत्ऽभ्यः। सुऽवृक्तिम्। विश्वम्। तत्। भद्रम्। यत्। अवन्ति। देवाः। बृहत्। वदेम। विदथे। सुऽवीराः॥
ऋग्वेद - मण्डल » 2; सूक्त » 35; मन्त्र » 15
अष्टक » 2; अध्याय » 7; वर्ग » 24; मन्त्र » 5
अष्टक » 2; अध्याय » 7; वर्ग » 24; मन्त्र » 5
विषय - स्त्री पुरुषों के कर्त्तव्य।
भावार्थ -
हे ( अग्ने ) अग्रणी ! नायक ! ज्ञानवान् पुरुष ! वा विनीत शिष्य ! ( जनाय ) जनों के कल्याण करने और सन्तान को उत्पन्न करने के लिये ( सुक्षितिं ) उत्तम भूमि को ( अयांसम् ) प्राप्त होने वाले कृषक के समान और ( मघवद्भ्यः ) ऐश्वर्यवान्, गुणवान् पुत्रों को प्राप्त करने के लिये ( सुवृक्तिम् ) उत्तम पापनिवृत्ति के व्रत, ब्रह्मचर्यादि को (अयांसम् ) प्राप्त हुए तुझको ( यद् देवाः अवन्ति ) जो विद्वान्, गुरु आदि पालन करते और ज्ञान से पूर्ण करते हैं ( तत् भद्रं ) वह तेरे लिये बड़ा ही कल्याण और सुखजनक है। हम ( सुवीराः ) उत्तम पुत्रों से युक्त गृहस्थ जन भी ( विदथे ) ज्ञान प्राप्त करने के लिये तुझे ( बृहत् ) बहुत उत्तम ( वदेम ) उपदेश करें । इति चतुर्विंशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः॥ अपान्नपाद्देवता॥ छन्दः– १, ४, ६, ७, ९, १०, १२, १३, १५ निचृत् त्रिष्टुप्। ११ विराट् त्रिष्टुप्। १४ त्रिष्टुप्। २, ३, ८ भुरिक् पङ्क्तिः। स्वराट् पङ्क्तिः॥ पञ्चदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें