Loading...
ऋग्वेद मण्डल - 2 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 38/ मन्त्र 11
    ऋषिः - गृत्समदः शौनकः देवता - सविता छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया॑ द॒त्तं काम्यं॒ राध॒ आ गा॑त्। शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑त्युरु॒शंसा॑य सवितर्जरि॒त्रे॥

    स्वर सहित पद पाठ

    अ॒स्मभ्य॑म् । तत् । दि॒वः । अ॒त्ऽभ्यः । पृ॒थि॒व्याः । त्वया॑ । द॒त्तम् । काम्य॑म् । राधः॑ । आ । गा॒त् । शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । उ॒रु॒ऽशंसा॑य । स॒वि॒तः॒ । ज॒रि॒त्रे ॥


    स्वर रहित मन्त्र

    अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात्। शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे॥

    स्वर रहित पद पाठ

    अस्मभ्यम्। तत्। दिवः। अत्ऽभ्यः। पृथिव्याः। त्वया। दत्तम्। काम्यम्। राधः। आ। गात्। शम्। यत्। स्तोतृऽभ्यः। आपये। भवाति। उरुऽशंसाय। सवितः। जरित्रे॥

    ऋग्वेद - मण्डल » 2; सूक्त » 38; मन्त्र » 11
    अष्टक » 2; अध्याय » 8; वर्ग » 3; मन्त्र » 6

    भावार्थ -
    हे ( सवितः ) सर्वोत्पादक, सर्वप्रेरक परमेश्वर ! राजन् ! ( त्वया ) तूने ( अस्मभ्यम् ) हमें ( दिवः ) आकाश से ( अद्भयः ) अन्तरिक्ष से और ( पृथिव्याः ) पृथिवी से ( तत् ) वह ( काम्यं ) कान्तियुक्त तेज, चाहने योग्य जल और अन्न, सुवर्ण रत्नादि ( राधः ) धनैश्वर्य ( दत्तं ) दिया है वह ( आगात् ) हमें प्राप्त हो । ( यत् ) जो ( स्तोतृभ्यः ) विद्वानों को ( शं भवाति ) शान्तिदायक और कल्याणकारी हो । ( आपये ) आप्त विद्वान् एवं बन्धुजन के लिये ( शं भवाति ) शान्तिदायक हो । ( उरुशंसाय ) बहुत से प्रशंसित ( जरित्रे ) विद्योपदेश करने वाले गुरुजन को शान्ति सुख देने वाला हो । इति तृतीयो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः॥ सविता देवता ॥ छन्दः– १, ५ निचृत् त्रिष्टुप् । २ त्रिष्टुप् ३, ४, ६, १०, ११ विराट् त्रिष्टुप् । ७,८ स्वराट् पङ्क्तिः ९ भुरिक् पङ्क्तिः ॥ एका दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top