ऋग्वेद - मण्डल 2/ सूक्त 8/ मन्त्र 6
ऋषिः - गृत्समदः शौनकः
देवता - अग्निः
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यम्। अरि॑ष्यन्तः सचेमह्य॒भि ष्या॑म पृतन्य॒तः॥
स्वर सहित पद पाठअ॒ग्नेः । इन्द्र॑स्य । सोम॑स्य । दे॒वाना॑म् । ऊ॒तिऽभिः॑ । व॒यम् । अरि॑ष्यन्तः । स॒चे॒म॒हि॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ॥
स्वर रहित मन्त्र
अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम्। अरिष्यन्तः सचेमह्यभि ष्याम पृतन्यतः॥
स्वर रहित पद पाठअग्नेः। इन्द्रस्य। सोमस्य। देवानाम्। ऊतिऽभिः। वयम्। अरिष्यन्तः। सचेमहि। अभि। स्याम। पृतन्यतः॥
ऋग्वेद - मण्डल » 2; सूक्त » 8; मन्त्र » 6
अष्टक » 2; अध्याय » 5; वर्ग » 29; मन्त्र » 6
अष्टक » 2; अध्याय » 5; वर्ग » 29; मन्त्र » 6
विषय - सूर्यवत् उत्तम नायक के कर्त्तव्यों का वर्णन ।
भावार्थ -
( वयम् ) हम (अग्नेः) ज्ञानमय प्रभु, विद्वान्, अग्नि, सूर्य ( इन्द्रस्य ) आचार्य, ऐश्वर्यवान् ( सोमस्य ) शान्त, ओषधि के समान दुःखों के नाशक राजा इन ( देवानाम् ) दानशील तेजस्वियों के ( ऊतिभिः ) रक्षाओं, ज्ञान के प्रकाशकों, विद्वानों, ज्ञानों और सत्कारों, आशीर्वादों से ( अरिष्यन्तः ) कभी नाश को न प्राप्त होते हुए ( सचेमहि ) हम संघ बना कर सब कार्यों में समर्थ हों। और ( पृतन्यतः ) सेवा की इच्छा वाले शत्रुओं को भी हम ( अभि स्याम ) पराजित कर लें । इत्येकोनत्रिंशद्वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषि:॥ अग्निर्देवता॥ छन्दः– १ गायत्री । २ निचृत् पिपीलिकामध्या गायत्री। ३, ५ निचृद्गायत्री। ४ विराड् गायत्री। ६ निचृदनुष्टुप्॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें