Loading...
ऋग्वेद मण्डल - 2 के सूक्त 8 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 8/ मन्त्र 6
    ऋषिः - गृत्समदः शौनकः देवता - अग्निः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यम्। अरि॑ष्यन्तः सचेमह्य॒भि ष्या॑म पृतन्य॒तः॥

    स्वर सहित पद पाठ

    अ॒ग्नेः । इन्द्र॑स्य । सोम॑स्य । दे॒वाना॑म् । ऊ॒तिऽभिः॑ । व॒यम् । अरि॑ष्यन्तः । स॒चे॒म॒हि॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ॥


    स्वर रहित मन्त्र

    अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम्। अरिष्यन्तः सचेमह्यभि ष्याम पृतन्यतः॥

    स्वर रहित पद पाठ

    अग्नेः। इन्द्रस्य। सोमस्य। देवानाम्। ऊतिऽभिः। वयम्। अरिष्यन्तः। सचेमहि। अभि। स्याम। पृतन्यतः॥

    ऋग्वेद - मण्डल » 2; सूक्त » 8; मन्त्र » 6
    अष्टक » 2; अध्याय » 5; वर्ग » 29; मन्त्र » 6

    भावार्थ -
    ( वयम् ) हम (अग्नेः) ज्ञानमय प्रभु, विद्वान्, अग्नि, सूर्य ( इन्द्रस्य ) आचार्य, ऐश्वर्यवान् ( सोमस्य ) शान्त, ओषधि के समान दुःखों के नाशक राजा इन ( देवानाम् ) दानशील तेजस्वियों के ( ऊतिभिः ) रक्षाओं, ज्ञान के प्रकाशकों, विद्वानों, ज्ञानों और सत्कारों, आशीर्वादों से ( अरिष्यन्तः ) कभी नाश को न प्राप्त होते हुए ( सचेमहि ) हम संघ बना कर सब कार्यों में समर्थ हों। और ( पृतन्यतः ) सेवा की इच्छा वाले शत्रुओं को भी हम ( अभि स्याम ) पराजित कर लें । इत्येकोनत्रिंशद्वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषि:॥ अग्निर्देवता॥ छन्दः– १ गायत्री । २ निचृत् पिपीलिकामध्या गायत्री। ३, ५ निचृद्गायत्री। ४ विराड् गायत्री। ६ निचृदनुष्टुप्॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top