ऋग्वेद - मण्डल 3/ सूक्त 29/ मन्त्र 16
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह। ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म्॥
स्वर सहित पद पाठयत् । अ॒द्य । त्वा॒ । प्र॒ऽय॒ति । य॒ज्ञे । अ॒स्मिन् । होत॒रिति॑ । चि॒कि॒त्वः॒ । अवृ॑णीमहि । इह॒ । ध्रु॒वम् । अ॒याः॒ । ध्रु॒वम् । उ॒त । अ॒श॒मि॒ष्ट्ह॒ाः । प्र॒ऽजा॒नन् । वि॒द्वान् । उप॑ । या॒हि॒ । सोम॑म् ॥
स्वर रहित मन्त्र
यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह। ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वाँ उप याहि सोमम्॥
स्वर रहित पद पाठयत्। अद्य। त्वा। प्रऽयति। यज्ञे। अस्मिन्। होतरिति। चिकित्वः। अवृणीमहि। इह। ध्रुवम्। अयाः। ध्रुवम्। उत। अशमिष्ठाः। प्रऽजानन्। विद्वान्। उप। याहि। सोमम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 29; मन्त्र » 16
अष्टक » 3; अध्याय » 1; वर्ग » 34; मन्त्र » 6
अष्टक » 3; अध्याय » 1; वर्ग » 34; मन्त्र » 6
विषय - विद्वान् होता अग्नि।
भावार्थ -
हे (होतः) साधनों, उपसाधनों और राष्ट्र को अपने अधीन ग्रहण करने वाले ! हे (चिकित्वः) ज्ञानवन् ! वीर पुरुष ! (यत्) जिस कारण से हम लोग (इह) इस और (यज्ञे प्रयति) और प्रयत्नशील, सबके परस्पर संगति से युक्त समुदाय में वा प्रयत्नसाध्य संग्राम आदि कार्य में (वा) तुझको (अवृणीमहि) सर्व-श्रेष्ठ पद पर नायक रूप से वरण करते हैं इसलिये तू भी (ध्रुवम्) इस स्थायी पद को (अयाः) प्राप्त कर। (उत्) और (ध्रुवम्) इस स्थिर राष्ट्र को (अशमिष्ठाः) शान्तकर। तू (विद्वान्) स्वयं ज्ञानवान् विद्वान् होकर (प्रजानन्) सब कुछ अच्छी प्रकार जानता हुआ (सोमम्) ऐश्वर्य को (उपयाहि) प्राप्त कर। इति चतुस्त्रिंशो वर्गः॥
टिप्पणी -
इति तृतीयाष्टके प्रथमोऽध्यायः। इति तृतीये मण्डले द्वितीयोऽनुवाकः॥
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः॥ १–४, ६–१६ अग्नि। ५ ऋत्विजोग्निर्वा देवता॥ छन्दः—१ निचृदनुष्टुप्। ४ विराडनुष्टुप्। १०, १२ भुरिगनुष्टुप्। २ भुरिक् पङ्क्तिः। १३ स्वराट् पङ्क्तिः। ३, ५, ६ त्रिष्टुप्। ७, ९, १६ निचृत् त्रिष्टुप्। ११, १४, १५ जगती ॥ षडदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें