ऋग्वेद - मण्डल 3/ सूक्त 30/ मन्त्र 1
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां॑सि। तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः॥
स्वर सहित पद पाठइ॒च्छन्ति॑ । त्वा॒ । सो॒म्यासः॑ । सखा॑यः । सु॒न्वन्ति॑ । सोम॑म् । दध॑ति । प्रयां॑सि । तति॑क्षन्ते । अ॒भिऽश॑स्तिम् । जना॑नाम् । इन्द्र॑ । त्वत् । आ । कः । च॒न । हि । प्र॒ऽके॒तः ॥
स्वर रहित मन्त्र
इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि। तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः॥
स्वर रहित पद पाठइच्छन्ति। त्वा। सोम्यासः। सखायः। सुन्वन्ति। सोमम्। दधति। प्रयांसि। तितिक्षन्ते। अभिऽशस्तिम्। जनानाम्। इन्द्र। त्वत्। आ। कः। चन। हि। प्रऽकेतः॥
ऋग्वेद - मण्डल » 3; सूक्त » 30; मन्त्र » 1
अष्टक » 3; अध्याय » 2; वर्ग » 1; मन्त्र » 1
अष्टक » 3; अध्याय » 2; वर्ग » 1; मन्त्र » 1
विषय - वीर पुरुष, और परमेश्वर का वर्णन।
भावार्थ -
हे ऐश्वर्यवन्! सूर्य के समान अज्ञानान्धकार के विनाशक विद्वन् ! शत्रुओं को छिन्न भिन्न करने हारे वीर पुरुष वा परमेश्वर ! (त्वा) तुझका (सोम्यासः) उत्तम ज्ञान प्राप्त करने योग्य दीक्षा प्राप्त शिष्य और ऐश्वर्य प्राप्ति के इच्छुक एवं नाम पदों पर अभिषेक योग्य जन, (सखायः) और तेरे समान ख्याति प्रसिद्धि वाले जन (त्वा इच्छन्ति) तुझे चाहते हैं। वे (सोमं) ज्ञान और ऐश्वर्य का (सुन्वन्ति) सम्पादन करते हैं, उसको प्राप्त करने का यत्न करते हैं और (प्रयांसि दधति) उत्तम ज्ञानों, अन्नों और ऐश्वर्यों को धारण करते हैं। वे (जनानाम्) मनुष्यों के बीच में रहते हुए उनकी की हुई (अभिशस्तिं) हिंसा, स्तुति और निन्दा सब कुछ (तितिक्षन्ते) सहन करते हैं। हे इन्द्र ! (त्वत्) तुझसे अधिक (प्रकेतः) उत्कृष्ट ज्ञानवाला (कश्चन हि) कौन है ? तुझ से बड़ा ज्ञानी: महामति दूसरा नहीं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः॥ इन्द्रो देवता॥ छन्द:– १, २, ९—११, १४, १७, २० निचृतत्रिष्टुप्। ५, ६, ८,१३, १९, २१, २२ त्रिष्टुप्। १२, १५ विराट् त्रिष्टुप्। ३, ४, ७, १६, १८ भुरिक् पङ्क्तिः॥ द्वाविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें