Loading...
ऋग्वेद मण्डल - 3 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 41/ मन्त्र 9
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    अ॒र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑। घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑॥

    स्वर सहित पद पाठ

    अर्वाञ्च॑म् । त्वा॒ । सु॒ऽखे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ । घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ब॒र्हिः । आ॒ऽसदे॑ ॥


    स्वर रहित मन्त्र

    अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना। घृतस्नू बर्हिरासदे॥

    स्वर रहित पद पाठ

    अर्वाञ्चम्। त्वा। सुऽखे। रथे। वहताम्। इन्द्र। केशिना। घृतस्नू इति घृतऽस्नू। बर्हिः। आऽसदे॥

    ऋग्वेद - मण्डल » 3; सूक्त » 41; मन्त्र » 9
    अष्टक » 3; अध्याय » 3; वर्ग » 4; मन्त्र » 4

    भावार्थ -
    हे (इन्द्र) ऐश्वर्यवन् ! (केशिना) केशों वाले दो अश्व (त्वां) तुझ (अर्वाञ्चम्) आगे बढ़ने वाले को (सुखे रथे) सुखपूर्वक जाने वाले रथ में लेकर (बर्हिः आसदे) प्रजा पर उत्तम शासनार्थ विराजने के लिये (वहताम्) ले चला करें। वे दोनों (घृतस्नू) तेज को प्रसारित करने वाले हों। इति चतुर्थो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। इन्द्रो देवता॥ छन्दः—१ यवमध्या गायत्री। २, ३, ५,९ गायत्री । ४, ७, ८ निचृद्गायत्री। ६ विराड्गायत्री। षड्जः स्वरः॥

    इस भाष्य को एडिट करें
    Top