Loading...
ऋग्वेद मण्डल - 3 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 41/ मन्त्र 8
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्र: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ् या॑हि। इन्द्र॑ स्वधावो॒ मत्स्वे॒ह॥

    स्वर सहित पद पाठ

    मा । आ॒रे । अ॒स्मत् । वि । मु॒मु॒चः॒ । हरि॑ऽप्रिय । आ॒र्वाङ् । या॒हि॒ । इन्द्र॑ । स्व॒धा॒ऽवः॒ । मत्स्व॑ । इ॒ह ॥


    स्वर रहित मन्त्र

    मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ् याहि। इन्द्र स्वधावो मत्स्वेह॥

    स्वर रहित पद पाठ

    मा। आरे। अस्मत्। वि। मुमुचः। हरिऽप्रिय। आर्वाङ्। याहि। इन्द्र। स्वधाऽवः। मत्स्व। इह॥

    ऋग्वेद - मण्डल » 3; सूक्त » 41; मन्त्र » 8
    अष्टक » 3; अध्याय » 3; वर्ग » 4; मन्त्र » 3

    भावार्थ -
    हे (हरिप्रिय) अश्वों के प्रिय ! (अस्मत्) हमें (आरे मा वि मुमुचः) दूर वा पास त्याग मत कर। (अर्वाङ् याहि) तू आगे बढ़। हे ऐश्वर्यवन् ! हे (स्वधावः) स्वयं राष्ट्र को धारण करने की शक्ति के स्वामिन् ! तू (इह मत्स्व) इसी राष्ट्र में हर्षित हो।

    ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। इन्द्रो देवता॥ छन्दः—१ यवमध्या गायत्री। २, ३, ५,९ गायत्री । ४, ७, ८ निचृद्गायत्री। ६ विराड्गायत्री। षड्जः स्वरः॥

    इस भाष्य को एडिट करें
    Top