ऋग्वेद - मण्डल 3/ सूक्त 41/ मन्त्र 8
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ् या॑हि। इन्द्र॑ स्वधावो॒ मत्स्वे॒ह॥
स्वर सहित पद पाठमा । आ॒रे । अ॒स्मत् । वि । मु॒मु॒चः॒ । हरि॑ऽप्रिय । आ॒र्वाङ् । या॒हि॒ । इन्द्र॑ । स्व॒धा॒ऽवः॒ । मत्स्व॑ । इ॒ह ॥
स्वर रहित मन्त्र
मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ् याहि। इन्द्र स्वधावो मत्स्वेह॥
स्वर रहित पद पाठमा। आरे। अस्मत्। वि। मुमुचः। हरिऽप्रिय। आर्वाङ्। याहि। इन्द्र। स्वधाऽवः। मत्स्व। इह॥
ऋग्वेद - मण्डल » 3; सूक्त » 41; मन्त्र » 8
अष्टक » 3; अध्याय » 3; वर्ग » 4; मन्त्र » 3
अष्टक » 3; अध्याय » 3; वर्ग » 4; मन्त्र » 3
विषय - उत्तम पुरुष को नीच कार्य में लगाने का निषेध।
भावार्थ -
हे (हरिप्रिय) अश्वों के प्रिय ! (अस्मत्) हमें (आरे मा वि मुमुचः) दूर वा पास त्याग मत कर। (अर्वाङ् याहि) तू आगे बढ़। हे ऐश्वर्यवन् ! हे (स्वधावः) स्वयं राष्ट्र को धारण करने की शक्ति के स्वामिन् ! तू (इह मत्स्व) इसी राष्ट्र में हर्षित हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। इन्द्रो देवता॥ छन्दः—१ यवमध्या गायत्री। २, ३, ५,९ गायत्री । ४, ७, ८ निचृद्गायत्री। ६ विराड्गायत्री। षड्जः स्वरः॥
इस भाष्य को एडिट करें