ऋग्वेद - मण्डल 3/ सूक्त 46/ मन्त्र 2
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान्। एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न्॥
स्वर सहित पद पाठम॒हान् । अ॒सि॒ । म॒हि॒ष॒ । वृष्ण्ये॑भिः । ध॒न॒ऽस्पृत् । उ॒ग्र॒ । सह॑मानः । अ॒न्यान् । एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । सः । यो॒धया॑ । च॒ । क्ष॒यया॑ । च॒ । जना॑न् ॥
स्वर रहित मन्त्र
महाँ असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान्। एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान्॥
स्वर रहित पद पाठमहान्। असि। महिष। वृष्ण्येभिः। धनऽस्पृत्। उग्र। सहमानः। अन्यान्। एकः। विश्वस्य। भुवनस्य। राजा। सः। योधया। च। क्षयया। च। जनान्॥
ऋग्वेद - मण्डल » 3; सूक्त » 46; मन्त्र » 2
अष्टक » 3; अध्याय » 3; वर्ग » 10; मन्त्र » 2
अष्टक » 3; अध्याय » 3; वर्ग » 10; मन्त्र » 2
विषय - राजा के वीरोचित कर्त्तव्य।
भावार्थ -
हे (महिष) महान् पूजनीय ! तू (धनस्पृत्) धनों, ऐश्वर्यों का सेवन करने वाला, हे (उग्र) बलवन् ! तू (वृष्ण्येभिः) बलवान् पुरुषों बलों और वीर्यो, पराक्रमों से (अन्यान् सहमानः) शत्रु जनों को पराजित करता हुआ (महान् असि) सबसे बड़ा होकर रह। (एकः) अकेला, अद्वितीय (विश्वस्य भुवनस्य राजा) समस्त भुवन,राष्ट्र का राजा हो। (सः) वह तू (जनान् योधय च) अपने मनुष्यों को शत्रुओं से और (क्षयय च) अपने राष्ट्र में बसा भी वा शत्रुओं का क्षय कर। (२) परमेश्वर पक्ष में—वह महान् है, महान् दानी होने से व्यापक एवं पूज्य होने से ‘महिष’ है। ऐश्वर्यवान् होने से ‘धनस्पृत्’ है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। इन्द्रो देवता॥ छन्द:-१ विराट् त्रिष्टुप्। २, ५ निचृत्त्रिष्टुप । ३, ४ त्रिष्टुप्। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें