ऋग्वेद - मण्डल 3/ सूक्त 49/ मन्त्र 2
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम्। इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑॥
स्वर सहित पद पाठयम् । नु । नकिः॑ । पृत॑नासु । स्व॒ऽराज॑म् । द्वि॒ता । तर॑ति । नृऽत॑मम् । ह॒रि॒ऽस्थाम् । इ॒नऽत॑मः । सत्व॑ऽभिः । यः । ह॒ । शू॒षैः । पृ॒थु॒ऽज्रयाः॑ । अ॒मि॒ना॒त् । आयुः॑ । दस्योः॑ ॥
स्वर रहित मन्त्र
यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम्। इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः॥
स्वर रहित पद पाठयम्। नु। नकिः। पृतनासु। स्वऽराजम्। द्विता। तरति। नृऽतमम्। हरिऽस्थाम्। इनऽतमः। सत्वऽभिः। यः। ह। शूषैः। पृथुऽज्रयाः। अमिनात्। आयुः। दस्योः॥
ऋग्वेद - मण्डल » 3; सूक्त » 49; मन्त्र » 2
अष्टक » 3; अध्याय » 3; वर्ग » 13; मन्त्र » 2
अष्टक » 3; अध्याय » 3; वर्ग » 13; मन्त्र » 2
विषय - स्वराट् का दुष्ट नाश करने का कर्त्तव्य। (
भावार्थ -
(द्विता) स्व और पर दोनों पक्षों के (पृतनासु) संग्रामों व वीर सेनाओं के बीच (स्वराजं) स्वयं अपने सामर्थ्य से सूर्यवत् प्रकाश-मान, स्वयं सबके चित्तों को रञ्जन करने वाले (नृतमं) सर्वश्रेष्ठ (हरिष्ठाम्) सब मनुष्यों और अश्व सेनाओं पर अधिष्ठाता रूप से स्थित, जिस पुरुषोत्तम को (नकिः) कोई भी न (तरति) लांघ सके (यः ह) और जो (सत्वभिः) बलवान् वीर पुरुषों और (शूषैः) बलों या सैन्यों से (इनतमः) सब से उत्तम स्वामी हो वह और (पृथुज्रयाः) बड़े वेग और शक्ति से सम्पन्न होकर (दस्योः) प्रजा के नाशक दुष्ट पुरुषों के (आयुः अमिनात्) जीवन का नाश
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः॥ इन्द्रो देवता॥ छन्द:– १, ४ निचृत्त्रिष्टुप। २, ५ त्रिष्टुप्। ३ भुरिक् पङ्क्तिः॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें