ऋग्वेद - मण्डल 3/ सूक्त 54/ मन्त्र 22
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा
देवता - विश्वेदेवा:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
स्वद॑स्व ह॒व्या समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि। विश्वाँ॑ अग्ने पृ॒त्सु ताञ्जे॑षि॒ शत्रू॒नहा॒ विश्वा॑ सु॒मना॑ दीदिही नः॥
स्वर सहित पद पाठस्वद॑स्व । ह॒व्या । सम् । इषः॑ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि । विश्वा॑न् । अ॒ग्ने॒ । पृ॒त्ऽसु । तान् । जे॒षि॒ । शत्रू॑न् । अहा॑ । विश्वा॑ । सु॒ऽमनाः॑ । दी॒दि॒हि॒ । नः॒ ॥
स्वर रहित मन्त्र
स्वदस्व हव्या समिषो दिदीह्यस्मद्र्य१क्सं मिमीहि श्रवांसि। विश्वाँ अग्ने पृत्सु ताञ्जेषि शत्रूनहा विश्वा सुमना दीदिही नः॥
स्वर रहित पद पाठस्वदस्व। हव्या। सम्। इषः। दिदीहि। अस्मद्र्यक्। सम्। मिमीहि। श्रवांसि। विश्वान्। अग्ने। पृत्ऽसु। तान्। जेषि। शत्रून्। अहा। विश्वा। सुऽमनाः। दीदिहि। नः॥
ऋग्वेद - मण्डल » 3; सूक्त » 54; मन्त्र » 22
अष्टक » 3; अध्याय » 3; वर्ग » 27; मन्त्र » 7
अष्टक » 3; अध्याय » 3; वर्ग » 27; मन्त्र » 7
विषय - उत्तम अन्न जलों के उपभोग का उपदेश।
भावार्थ -
हे (अग्ने) ज्ञानवन् ! अग्नि के समान स्वयं प्रकाशक ! एवं प्रतापिन् ! तू (हव्या) खाने योग्य और स्वीकार करने योग्य उत्तम २ (श्रवांसि) अन्नों को (स्वदस्व) स्वाद ले, उपभोग कर। और तू (हव्या) ग्रहण करने योग्य (श्रवांसि) श्रवण करने योग्य उत्तम २ वचन उपदेश (इषः) उत्तम कामनाएं और इच्छाएं वृष्टि, अन्नादि और शक्ति (सं दिदीहि) अच्छी प्रकार प्रकाशित कर उनको (सं मिमीहि) भली प्रकार हमें उपदेश कर। तू (पृत्सु) संग्रामों में (तान् विश्वान्) उन २ समस्त शत्रुओं को (जेषि) विजय कर। (सुमनाः) शुभ चित्त और पूज्य ज्ञान से युक्त होकर (विश्वा अहा) सब दिनों (नः दीदिहि) हमें प्रकाशित कर। इति सप्तविंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रजापतिर्वैश्वामित्रो वाच्यो वा ऋषिः॥ विश्वे देवा देवताः॥ छन्दः– १ निचृत्पंक्तिः। भुरिक् पंक्तिः। १२ स्वराट् पंक्तिः । २, ३, ६, ८, १०, ११, १३, १४ त्रिष्टुप्। ४, ७, १५, १६, १८, २०, २१ निचृत्त्रिष्टुप् । ५ स्वराट् त्रिष्टुप्। १७ भुरिक् त्रिष्टुप्। १९, २२ विराट्त्रिष्टुप्॥
इस भाष्य को एडिट करें