ऋग्वेद - मण्डल 3/ सूक्त 55/ मन्त्र 2
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा
देवता - विश्वेदेवा, अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
मो षू णो॒ अत्र॑ जुहुरन्त दे॒वा मा पूर्वे॑ अग्ने पि॒तरः॑ पद॒ज्ञाः। पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥
स्वर सहित पद पाठमो इति॑ । सु । नः॒ । अत्र॑ । जु॒हु॒र॒न्त॒ । दे॒वाः । मा । पूर्वे॑ । अ॒ग्ने॒ । पि॒तरः॑ । प॒द॒ऽज्ञाः । पु॒रा॒ण्योः । सद्म॑नोः । के॒तुः । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
स्वर रहित मन्त्र
मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः। पुराण्योः सद्मनोः केतुरन्तर्महद्देवानामसुरत्वमेकम्॥
स्वर रहित पद पाठमो इति। सु। नः। अत्र। जुहुरन्त। देवाः। मा। पूर्वे। अग्ने। पितरः। पदऽज्ञाः। पुराण्योः। सद्मनोः। केतुः। अन्तः। महत्। देवानाम्। असुरऽत्वम्। एकम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 55; मन्त्र » 2
अष्टक » 3; अध्याय » 3; वर्ग » 28; मन्त्र » 2
अष्टक » 3; अध्याय » 3; वर्ग » 28; मन्त्र » 2
विषय - सूर्यवत् उसके ज्ञानमय प्रकाश।
भावार्थ -
(देवाः) विद्वान् कामनावान् और विजयादि के इच्छुक लोग अथवा मदमत्त, विलासी और आलसी लोग (अत्र) इस लोक में (नः) हम पर (मो सु जुहुरन्त) कभी बलात्कार न करें। हे (अग्ने) अग्रणी पुरुष ! हे विद्वन् ! (पूर्व) पूर्व विद्यमान, (पितरः) पालक (पदज्ञाः) प्राप्तव्य उत्तम पद को जानने वाले पुरुष भी हम पर (मा जुहुरन्त) प्रहार वा बलात्कार न करें। (पुराण्योः सद्मनोः अन्तः) सनातन से चले आये आकाश और भूमि के समान राजसभा और प्रजा-जनसभा दोनों सभा-भवनों (Houses) के बीच (केतुः) कार्य-व्यवहारों के जानने और जनाने हारे सूर्य वा ध्वजा के समान तेजस्वी और उच्च आदर पद पर स्थित माननीय पुरुष ही (देवानां) सब विद्वानों के बीच (एकम्) एकमात्र (असुरत्वम्) बलवान् पुरुषों के शौर्य का (महत्) सबसे बड़ा अद्वितीय उपलक्षण हो। जो सब में जीवन ज्योति और उत्साह का देने वाला हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रजापतिर्वैश्वामित्रो वाच्यो वा ऋषिः। विश्वेदेवा देवताः। उषाः। २—१० अग्निः। ११ अहोरात्रौ। १२–१४ रोदसी। १५ रोदसी द्युनिशौ वा॥ १६ दिशः। १७–२२ इन्द्रः पर्जन्यात्मा, त्वष्टा वाग्निश्च देवताः॥ छन्दः- १, २, ६, ७, ९-१२, १९, २२ निचृत्त्रिष्टुप्। ४, ८, १३, १६, २१ त्रिष्टुप्। १४, १५, १८ विराट् त्रिष्टुप्। १७ भुरिक् त्रिष्टुप्। ३ भुरिक् पंक्तिः। ५, २० स्वराट् पंक्तिः॥
इस भाष्य को एडिट करें