ऋग्वेद - मण्डल 3/ सूक्त 57/ मन्त्र 1
प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चर॑न्तीं॒ प्रयु॑ता॒मगो॑पाम्। स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः॥
स्वर सहित पद पाठप्र । मे॒ । वि॒वि॒क्वान् । अ॒वि॒द॒त् । म॒नी॒षाम् । धे॒नुम् । चर॑न्तीम् । प्रऽयु॑ताम् । अगो॑पाम् । स॒द्यः । चि॒त् । या । दु॒दु॒हे । भूरि॑ । धा॒सेः । इन्द्रः॑ । तत् । अ॒ग्निः । प॒नि॒तारः॑ । अ॒स्याः॒ ॥
स्वर रहित मन्त्र
प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम्। सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः॥
स्वर रहित पद पाठप्र। मे। विविक्वान्। अविदत्। मनीषाम्। धेनुम्। चरन्तीम्। प्रऽयुताम्। अगोपाम्। सद्यः। चित्। या। दुदुहे। भूरि। धासेः। इन्द्रः। तत्। अग्निः। पनितारः। अस्याः॥
ऋग्वेद - मण्डल » 3; सूक्त » 57; मन्त्र » 1
अष्टक » 3; अध्याय » 4; वर्ग » 2; मन्त्र » 1
अष्टक » 3; अध्याय » 4; वर्ग » 2; मन्त्र » 1
विषय - वाणी का वर्णन।
भावार्थ -
(अगोपाम्) अरक्षित (धेनुं) गौ के समान स्वतन्त्र (प्रयुतां) असंख्य ज्ञानों वाली (धेनुं) वाणी को (चरन्ती) व्याप्त होने वाले (मे मनीषां) मेरी उत्तम प्रज्ञा या मति को (विविक्वान्) विवेकी पुरुष (प्र अविदन्) अच्छी प्रकार प्राप्त करे (या) जो (सद्यः) शीघ्र ही (धासेः) धारण करने वाले को (भूरि) बहुत सुख (दुदुहे) प्रदान करती है। अथवा जो शीघ्र ही बहुत (धासेः) धारण करने योग्य ज्ञान को (दुदुहे) देती और (इन्द्रः) ऐश्वर्यवान् पुरुष (अग्निः) ज्ञानी, विनयशील और (पनितारः) उपदेश स्तुति और व्यवहार द्वारा उपभोग लेने वाले लोग (अस्याः) इस वाणी के (तत्) इस धारण योग्य ज्ञान को प्राप्त करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः॥ विश्वे देवा देवताः॥ छन्द:- १, ३, ४ त्रिष्टुप् । २, ५, ६ निचृत्त्रिष्टुप॥ धैवतः स्वरः॥
इस भाष्य को एडिट करें