Loading...
ऋग्वेद मण्डल - 3 के सूक्त 58 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 58/ मन्त्र 9
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - अश्विनौ छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकुः॒ सोम॒स्तं पा॑त॒मा ग॑तं दुरो॒णे। रथो॑ ह वां॒ भूरि॒ वर्पः॒ करि॑क्रत्सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः॥

    स्वर सहित पद पाठ

    अश्वि॑ना । म॒धु॒सुत्ऽत॑मः । यु॒वाकुः॑ । सोमः॑ । तम् । पा॒त॒म् । आ । ग॒त॒म् । दु॒रो॒णे । रथः॑ । ह॒ । वा॒म् । भूरि॑ । वर्पः॑ । करि॑क्रत् । सु॒तऽव॑तः । निः॒ऽकृ॒तम् । आऽग॑मिष्ठः ॥


    स्वर रहित मन्त्र

    अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे। रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः॥

    स्वर रहित पद पाठ

    अश्विना। मधुसुत्ऽतमः। युवाकुः। सोमः। तम्। पातम्। आ। गतम्। दुरोणे। रथः। ह। वाम्। भूरि। वर्पः। करिक्रत्। सुतऽवतः। निःऽकृतम्। आऽगमिष्ठः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 58; मन्त्र » 9
    अष्टक » 3; अध्याय » 4; वर्ग » 4; मन्त्र » 4

    भावार्थ -
    हे (अश्विना) अश्वादि सैन्यों के स्वामिजनो ! नायक, सेनापतियो ! (युवाकुः) तुम्हें प्राप्त होने वाला वा पृथक् २ वा सम्मलित (सोमः) ऐश्वर्य, पुत्र प्रजा आदि तुम दोनों के लिये (मधुसुत्तमः) मधुर रस, अन्न, अभिषेक आदि उत्पन्न करने में सबसे उत्तम सिद्ध हो। आप दोनों उसको (पातम्) पालन करो। आप दोनों (दुरोणे) घर में (आगतम्) आइये। (वां) तुम दोनों का (रथः) रथ (वर्पः) वरण करने योग्य (भूरि) बहुतसा उत्तम ऐश्वर्य (करिक्रत्) उत्पन्न करे और वह (सुतावतः) उत्तम ऐश्वर्य वाले के (निष्कृतम् आगमिष्टः) घर में प्राप्त हो। इति चतुर्थो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः॥ अश्विनौ देवते॥ छन्दः– १, ८, ९ त्रिष्टुप्। २, ३, ४, ५, ७ निचृत्त्रिष्टुप्। ६ भुरिक् पंक्तिः॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top