Loading...
ऋग्वेद मण्डल - 5 के सूक्त 1 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 1/ मन्त्र 11
    ऋषिः - बुद्धगविष्ठरावात्रेयी देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    आद्य रथं॑ भानुमो भानु॒मन्त॒मग्ने॒ तिष्ठ॑ यज॒तेभिः॒ सम॑न्तम्। वि॒द्वान्प॑थी॒नामु॒र्व१॒॑न्तरि॑क्ष॒मेह दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥११॥

    स्वर सहित पद पाठ

    आ । अ॒द्य । रथ॑म् । भा॒नु॒ऽमः॒ । भा॒नु॒ऽमन्त॑म् । अग्ने॑ । तिष्ठ॑ । य॒ज॒तेभिः॑ । सम्ऽअ॑न्तम् । वि॒द्वान् । प॒थी॒नाम् । उ॒रु । अ॒न्तरि॑क्षम् । आ । इ॒ह । दे॒वान् । ह॒विः॒ऽअद्या॑य । व॒क्षि॒ ॥


    स्वर रहित मन्त्र

    आद्य रथं भानुमो भानुमन्तमग्ने तिष्ठ यजतेभिः समन्तम्। विद्वान्पथीनामुर्व१न्तरिक्षमेह देवान्हविरद्याय वक्षि ॥११॥

    स्वर रहित पद पाठ

    आ। अद्य। रथम्। भानुऽमः। भानुऽमन्तम्। अग्ने। तिष्ठ। यजतेभिः। सम्ऽअन्तम्। विद्वान्। पथीनाम्। उरु। अन्तरिक्षम्। आ। इह। देवान्। हविःऽअद्याय। वक्षि ॥११॥

    ऋग्वेद - मण्डल » 5; सूक्त » 1; मन्त्र » 11
    अष्टक » 3; अध्याय » 8; वर्ग » 13; मन्त्र » 5

    भावार्थ -

    भा०-हे (भानुमः ) सूर्य के तुल्य तेजस्विन्! हे (अग्ने) अग्नि के तुल्य प्रकाशक, अग्रणी पुरुष ! नायक ! तू (अद्य ) आज ( यजतेभिः ) उत्तम रीति से सुसंगत अश्वादि से युक्त ( समन्तम् ) सर्वाङ्ग-सुदृढ़ (रथम् ) रथपर (आतिष्ठ) विराज । सूर्य जिस प्रकार जलादि ग्रहण करने के लिये अपनी किरणों को विशाल अन्तरिक्ष पार करके भी पृथिवी तक भेजता है तू (विद्वान् ) ज्ञानवान् होकर ( पथीनाम् ) मार्गों के ( उरु- अन्तरिक्षम् ) बड़े भारी अन्तर या फासले को लांघकर ( देवान् ) विद्वान् ज्ञानी पुरुषों को ( हविः - अद्याय) अन्न और ज्ञानादि प्राप्त करने के लिये ( आ वक्षि ) दूर दूर देशों में ले जा । 

    ऋषि | देवता | छन्द | स्वर -

    बुधगविष्ठिरावात्रेयावृषी ॥ अग्निदेॅवता ॥ छन्द: – १, ३, ४, ६, ११. १२ निचृत्त्रिष्टुप् । २, ७, १० त्रिष्टुप् । ५, ८ स्वराट् पंक्तिः। ९ पंक्तिः ॥ द्वादशचॅ सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top