साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 24/ मन्त्र 4
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपयाना लौपयाना वा
देवता - अग्निः
छन्दः - पूर्वार्द्धस्य साम्नी बृहत्युत्तरार्द्धस्य भुरिग्बृहती
स्वरः - मध्यमः
नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः स॑मस्मात् ॥ तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥४॥
स्वर सहित पद पाठतम् । त्वा॒ । शो॒चि॒ष्ठ॒ । दी॒दि॒ऽवः॒ । सु॒म्नाय॑ । नू॒नम् । ई॒म॒हे॒ । सखि॑ऽभ्यः ॥
स्वर रहित मन्त्र
नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मात् ॥ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥४॥
स्वर रहित पद पाठसः। नः। बोधि। श्रुधि। हवम्। उरुष्य। नः। अघऽयतः। समस्मात्। तम्। त्वा। शोचिष्ठ। दीदिऽवः। सुम्नाय। नूनम्। ईमहे। सखिऽभ्यः ॥४॥
ऋग्वेद - मण्डल » 5; सूक्त » 24; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 16; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 16; मन्त्र » 4
विषय - अग्रणी प्रमुख अध्यक्ष के प्रति प्रजा के निवेदन ।
भावार्थ -
भा०-हे ( शोचिष्ठ ) सबसे अधिक तेजस्विन् ! (सः) वह तू (नः) हमें ( बोधि ) ज्ञानवान् कर । ( नः हवम् ) हमारे वचन को ( श्रुधि ) श्रवण कर । ( नः ) हमें ( समस्मात् अघायतः ) सब प्रकार के पापाचार करने वाले दुष्ट जनों से ( उरुष्य ) बचा । हे ( दीदिवः ) सत्य के प्रकाशक ! ( नूनम् ) निश्चय से हम लोग ( सुम्नाय ) सुख प्राप्त करने और ( सखिभ्यः ) अपने मित्रजनों के हितार्थ (त्वा ईमहे ) तुझ से प्रार्थना करते हैं । इति षोडशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बन्धुः सुबन्धुः श्रतबन्धुर्विप्रबन्धुश्च गौपायना लौपायना वा ऋषयः ॥ अग्निर्देवता ॥ छन्दः — १, २ पूर्वार्द्धस्य साम्नी बृहत्युत्तरार्द्धस्य भुरिग्बृहती । ३, ४ पूर्वार्द्धस्योत्तरार्द्धस्य भुरिग्बृहती ॥ चतुर्ऋचं सूक्तम् ॥
इस भाष्य को एडिट करें