ऋग्वेद - मण्डल 5/ सूक्त 28/ मन्त्र 6
ऋषिः - विश्वावारात्रेयी
देवता - अग्निः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
आ जु॑होता दुव॒स्यता॒ग्निं प्र॑य॒त्य॑ध्व॒रे। वृ॒णी॒ध्वं ह॑व्य॒वाह॑नम् ॥६॥
स्वर सहित पद पाठआ । जु॒हो॒त॒ । दु॒व॒स्यत । अ॒ग्निम् । प्र॒ऽय॒ति । अ॒ध्व॒रे । वृ॒णी॒ध्वम् । ह॒व्य॒ऽवाह॑नम् ॥
स्वर रहित मन्त्र
आ जुहोता दुवस्यताग्निं प्रयत्यध्वरे। वृणीध्वं हव्यवाहनम् ॥६॥
स्वर रहित पद पाठआ। जुहोत। दुवस्यत। अग्निम्। प्रऽयति। अध्वरे। वृणीध्वम्। हव्यऽवाहनम् ॥६॥
ऋग्वेद - मण्डल » 5; सूक्त » 28; मन्त्र » 6
अष्टक » 4; अध्याय » 1; वर्ग » 22; मन्त्र » 6
अष्टक » 4; अध्याय » 1; वर्ग » 22; मन्त्र » 6
विषय - उसका आदर करने का उपदेश ।
भावार्थ -
भा०-हे विद्वान् पुरुषो ! (अध्वरे प्रयति ) प्रयत्न से साध्य हिंसादिरहित प्रजापालनादि यज्ञ में ( अग्निम् ) अग्निवत् तेजस्वी पुरुष को ( आ जुहोत ) आदर पूर्वक बुलाओ । ( दुवस्यत ) उसका आदर सत्कार और सेवा शुश्रूषा करो । और ( हव्य-वाहनम् ) ग्राह्य और दान योग्य पदार्थों के धारण करने वाले को ही ( वृणीध्वम् ) उत्तमासन के लिये वरण करो । इति द्वाविंशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्ववारात्रेयी ऋषिः ॥ अग्निदेवता ॥ छन्दः – १ त्रिष्टुप । २, ४, ५,६ विराट् त्रिष्टुप् । ३ निचृत्रिष्टुप् ॥ धैवतः स्वरः ॥ षडृचं सूक्तम् ॥
इस भाष्य को एडिट करें