ऋग्वेद - मण्डल 5/ सूक्त 35/ मन्त्र 3
ऋषिः - प्रभूवसुराङ्गिरसः
देवता - इन्द्र:
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
आ तेऽवो॒ वरे॑ण्यं॒ वृष॑न्तमस्य हूमहे। वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिन्द्र तु॒र्वणिः॑ ॥३॥
स्वर सहित पद पाठआ । ते॒ । अवः॑ । वरे॑ण्यम् । वृष॑न्ऽतमस्य । हू॒म॒हे॒ । वृष॑ऽजूतिः । हि । ज॒ज्ञि॒षे । आ॒ऽभूभिः॑ । इ॒न्द्र॒ । तु॒र्वणिः॑ ॥
स्वर रहित मन्त्र
आ तेऽवो वरेण्यं वृषन्तमस्य हूमहे। वृषजूतिर्हि जज्ञिष आभूभिरिन्द्र तुर्वणिः ॥३॥
स्वर रहित पद पाठआ। ते। अवः। वरेण्यम्। वृषन्ऽतमस्य। हूमहे। वृषऽजूतिः। हि। जज्ञिषे। आऽभूभिः। इन्द्र। तुर्वणिः ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 35; मन्त्र » 3
अष्टक » 4; अध्याय » 2; वर्ग » 5; मन्त्र » 3
अष्टक » 4; अध्याय » 2; वर्ग » 5; मन्त्र » 3
विषय - राजा वा आचार्य प्रजार्थ ही शक्तियों, ज्ञानों और सभादि को धारण करे और उनको भी सम्पन्न करे । उसके अन्यान्य कर्त्तव्य ।
भावार्थ -
भा०-हे ( वृषन् ) बलवन् ! मेघवत् प्रजापक्ष सुख समृद्धि की वर्षा करने हारे ! हे उत्तम प्रबन्धक ! हे (इन्द्र) ऐश्वर्यवन् ! शत्रुहन्तः राजन् ! तू ( आभूमिः ) चारों ओर विद्यमान भूमियों से और चारों ओर स्थित वीर वा उत्तम शक्तिशाली सहायकों से युक्त होकर (वृष-जूतिः ) मेघों के आगमन वा बैलों को उत्तम रीति से जोतने वाला और बलवान् पुरुषों को वेग से युद्धादि में भेजने वाला और ( तुर्वणिः ) वेगवान् वीर पुरुषों को धनादि देने हारा भी ( जज्ञिषे ) हो । ( वृषन्तमस्य ते ) सर्वोत्तम बलवान् सुप्रबन्धक तेरे ( वरेण्यं ) वरण योग्य, उत्तम ( अवः ) रक्षा कार्य को हम ( हूमहे ) प्रात करें, चाहें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रभूवसुराङ्गिरस ऋषिः ॥ इन्द्रो देवता ॥ छन्दः–१ निचृदनुष्टुप् । ३ भुरिगनुष्टुप् । ७ अनुष्टुप् । २ भुरिगुष्णिक् । ४, ५, ६ स्वराडुष्णिक् । ८ भुरिग्बृहती ॥ अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें