ऋग्वेद - मण्डल 5/ सूक्त 49/ मन्त्र 3
ऋषिः - प्रतिप्रभ आत्रेयः
देवता - विश्वेदेवा:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः। इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः ॥३॥
स्वर सहित पद पाठअ॒द॒त्र॒ऽया । द॒य॒ते॒ । वार्या॑णि । पू॒षा । भगः॑ । अदि॑तिः । वस्ते॑ । उ॒स्रः । इन्द्रः॑ । विष्णुः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । अहा॑नि । भ॒द्रा । ज॒न॒य॒न्त॒ । द॒स्माः ॥
स्वर रहित मन्त्र
अदत्रया दयते वार्याणि पूषा भगो अदितिर्वस्त उस्रः। इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयन्त दस्माः ॥३॥
स्वर रहित पद पाठअदत्रऽया। दयते। वार्याणि। पूषा। भगः। अदितिः। वस्ते। उस्रः। इन्द्रः। विष्णुः। वरुणः। मित्रः। अग्निः। अहानि। भद्रा। जनयन्त। दस्माः ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 49; मन्त्र » 3
अष्टक » 4; अध्याय » 3; वर्ग » 3; मन्त्र » 3
अष्टक » 4; अध्याय » 3; वर्ग » 3; मन्त्र » 3
विषय - सर्वपोषक की दानशीलता का कर्त्तव्य ।
भावार्थ -
भा०- (पूषा ) सबका पोषक ( भगः ) ऐश्वर्यवान् ! ( अदितिः) अखण्ड शासनकर्त्ता पुरुष सूर्य के समान तेजस्वी होकर, ( अदत्रया वार्याणि ) खाने योग्य अन्नों को और धनों को ( दयते) दान करे, और रक्षा भी करे । वह (उस्रः) किरणों के तुल्य सहायकों को (वस्ते) अपने अधीन सुरक्षित रक्खे । (इन्द्र) ऐश्वर्यं पुरुष, ( विष्णुः ) व्यापक सामर्थ्य वाला (वरुणः) उदानवत् उत्तम वरण योग्य और (अग्निः ) अग्निवत् तेजस्वी पुरुष, ( दस्माः ) ये सब दुःखों का नाश करने हारे होकर ( भद्रा अहानि ) सुखकारी दिनों को ( जनयन्त ) उत्पन्न करें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रतिप्रभ आत्रेय ऋषिः ॥ विश्वेदेवा देवताः ॥ छन्द:- १, २, ४ भुरिक् त्रिष्टुप् । ३ निचृत् त्रिष्टुप् । ५ स्वराट् पंक्तिः ॥
इस भाष्य को एडिट करें