ऋग्वेद - मण्डल 5/ सूक्त 51/ मन्त्र 1
ऋषिः - स्वस्त्यात्रेयः
देवता - विश्वेदेवा:
छन्दः - निचृदनुष्टुप्
स्वरः - धैवतः
अग्ने॑ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे॑भि॒रा ग॑हि। दे॒वेभि॑र्ह॒व्यदा॑तये ॥१॥
स्वर सहित पद पाठअग्ने॑ । सु॒तस्य॑ । पी॒तये॑ । विश्वैः॑ । ऊमे॑भिः । आ । ग॒हि॒ । दे॒वेभिः॑ । ह॒व्यऽदा॑तये ॥
स्वर रहित मन्त्र
अग्ने सुतस्य पीतये विश्वैरूमेभिरा गहि। देवेभिर्हव्यदातये ॥१॥
स्वर रहित पद पाठअग्ने। सुतस्य। पीतये। विश्वैः। ऊमेभिः। आ। गहि। देवेभिः। हव्यऽदातये ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 51; मन्त्र » 1
अष्टक » 4; अध्याय » 3; वर्ग » 5; मन्त्र » 1
अष्टक » 4; अध्याय » 3; वर्ग » 5; मन्त्र » 1
विषय - राजा वा शासक का पुत्रवत् प्रजा के पालन का कर्त्तव्य ।
भावार्थ -
भा०-हे (अग्ने) अग्रणी नायक अग्निवत् तेजस्विन्! राजन् ! तू (विश्वेभिः ) समस्त (ऊमैः ) रक्षा साधनों और रक्षकों सहित ( सुतस्य पीतये ) उत्तम ओषधि के रसके समान राष्ट्र से प्राप्त ऐश्वर्य, एवं शासित राज्यपद के उपयोग के लिये और उत्पन्न किये निज पुत्रवत् प्रजावर्ग के पालन करने के लिये और ( हव्य-दातये ) देने योग्य अन्न, धन, अधिकार आदि देने के लिये ( देवेभिः) उत्तम विद्वानों, व्यवहारकुशल पुरुषों सहित ( आ गहि ) हमें प्राप्त हो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - स्वस्त्यात्रेय ऋषिः ॥ विश्वेदेवा देवताः ॥ छन्द:-१ गायत्री । २, ३, ४ निचृद् गायत्री । ५, ८, ९, १० निचृदुष्णिक् । ६ उष्णिक् । ७ विराडुष्णिक् ११ निचृत्त्रिष्टुप । १२ त्रिष्टुप । १३ पंक्तिः । १४, १५ अनुष्टुप् ।।
इस भाष्य को एडिट करें