Loading...
ऋग्वेद मण्डल - 5 के सूक्त 58 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 58/ मन्त्र 1
    ऋषिः - श्यावाश्व आत्रेयः देवता - मरुतः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम्। य आ॒श्व॑श्वा॒ अम॑व॒द्वह॑न्त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राजः॑ ॥१॥

    स्वर सहित पद पाठ

    तम् । ऊँ॒ इति॑ । नू॒नम् । तवि॑षीऽमन्तम् । ए॒षा॒म् । स्तु॒षे । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् । ये । आ॒शुऽअ॑श्वाः । अम॑ऽवत् । वह॑न्ते । उ॒त । ई॒शि॒रे॒ । अ॒मृत॑स्य । स्व॒ऽराजः॑ ॥


    स्वर रहित मन्त्र

    तमु नूनं तविषीमन्तमेषां स्तुषे गणं मारुतं नव्यसीनाम्। य आश्वश्वा अमवद्वहन्त उतेशिरे अमृतस्य स्वराजः ॥१॥

    स्वर रहित पद पाठ

    तम्। ऊँ इति। नूनम्। तविषीऽमन्तम्। एषाम्। स्तुषे। गणम्। मारुतम्। नव्यसीनाम्। ये। आशुऽअश्वाः। अमऽवत्। वहन्ते। उत। ईशिरे। अमृतस्य। स्वऽराजः ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 58; मन्त्र » 1
    अष्टक » 4; अध्याय » 3; वर्ग » 23; मन्त्र » 1

    भावार्थ -
    भा०- ( नव्यसीनां ) नयी नयी, सदा नवीन, प्रजाओं में विद्यमान (एषां ) इन मनुष्यों के ( तविषीमन्तं ) बल से युक्त (मारुतं गणं ) शत्रुओं को मारने वाले प्रबल गण के विषय में - ( स्तुषे ) मैं उपदेश करता हूं ( ये ) जो (आशु-अश्वाः ) तीव्र वेगवान् अश्वों अश्वारोहियों के स्वामी हों ओर जो (स्व-राजः) स्वयं तेज से देदीप्यमान होकर ( अमवत् ) बलवीर्य के तुल्य ( अमृतस्य ) दीर्घ आयु को ( वहन्त ) धारण करते हुए ( ईशिरे) ऐश्वर्य प्राप्त करते और शासन करते हैं ।

    ऋषि | देवता | छन्द | स्वर - श्यावाश्व आत्रेय ऋषिः ॥ मरुतो देवताः ॥ छन्द:- १, ३, ४, ६, ८ निचृत्-त्रिष्टुप । २, ५ त्रिष्टुप् । ७ भुरिक् पंक्तिः ॥ अष्टर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top