Loading...
ऋग्वेद मण्डल - 5 के सूक्त 65 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 65/ मन्त्र 1
    ऋषिः - अर्चनाना आत्रेयः देवता - मित्रावरुणौ छन्दः - निच्रृदनुष्टुप् स्वरः - गान्धारः

    यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः। वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑ ॥१॥

    स्वर सहित पद पाठ

    यः । चि॒केत॑ । सः । सु॒ऽक्रतुः॑ । दे॒व॒ऽत्रा । सः । ब्र॒वी॒तु॒ । नः॒ । वरु॑णः । यस्य॑ । द॒र्श॒तः । मि॒त्रः । वा॒ । वन॑ते । गिरः॑ ॥


    स्वर रहित मन्त्र

    यश्चिकेत स सुक्रतुर्देवत्रा स ब्रवीतु नः। वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥१॥

    स्वर रहित पद पाठ

    यः। चिकेत। सः। सुऽक्रतुः। देवऽत्रा। सः। ब्रवीतु। नः। वरुणः। यस्य। दर्शतः। मित्रः। वा। वनते। गिरः ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 65; मन्त्र » 1
    अष्टक » 4; अध्याय » 4; वर्ग » 3; मन्त्र » 1

    भावार्थ -
    भा०- ( यः चिकेत ) जो ज्ञानवान् है, (सः) वह ( सुक्रतुः) उत्तम बुद्धि और उत्तम कर्म करनेहारा भी हो । (सः) वह (नः) हम ( देवत्रा ) विद्या के अभिलाषी जनों को ( ब्रवीतु ) उपदेश करे । अथवा वह ( देवत्रा ) विद्याभिलाषी जनों का रक्षक गुरु उपदेश करे । (यस्य ) जिसका (मित्रः ) स्नेहवान् शिष्य हो वह ( वरुणः ) वरण करने योग्य (वा) भी हमें ( गिरः वनते ) उत्तम ज्ञान वाणियें प्रदान करे ।

    ऋषि | देवता | छन्द | स्वर - रातहव्य आत्रेय ऋषिः ॥ मित्रावरुणौ देवते ॥ छन्द:- १, ४ अनुष्टुप् । २ निचृदनुष्टुप् । ३ स्वराडुष्णिक् । ५ भुरिगुष्णिक् । ६ विराट् पंक्तिः ॥ षडृर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top