ऋग्वेद - मण्डल 5/ सूक्त 67/ मन्त्र 1
ऋषिः - रातहव्य आत्रेयः
देवता - मित्रावरुणौ
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
बळि॒त्था दे॑वा निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत्। वरु॑ण॒ मित्रार्य॑म॒न्वर्षि॑ष्ठं क्ष॒त्रमा॑शाथे ॥१॥
स्वर सहित पद पाठबट् । इ॒त्था । दे॒व॒ । निः॒ऽकृ॒तम् । आदि॑त्या । य॒ज॒तम् । बृ॒हत् । वरु॑ण । मित्र॑ । अर्य॑मन् । वर्षि॑ष्ठम् । क्ष॒त्रम् । आ॒शा॒थे॒ इति॑ ॥
स्वर रहित मन्त्र
बळित्था देवा निष्कृतमादित्या यजतं बृहत्। वरुण मित्रार्यमन्वर्षिष्ठं क्षत्रमाशाथे ॥१॥
स्वर रहित पद पाठबट्। इत्था। देवा। निःऽकृतम्। आदित्या। यजतम्। बृहत्। वरुण। मित्र। अर्यमन्। वर्षिष्ठम्। क्षत्रम्। आशाथे इति ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 67; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 5; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 5; मन्त्र » 1
विषय - मित्र और वरुण । दो प्रजापालकों के कर्त्तव्य ।
भावार्थ -
भा०-हे (देवा) दानशील, तेजस्वी, हे ( आदित्या ) भूमि के पुत्रवत् हितकारी, हे ( वरुण मित्र अर्यमन् ) दुष्टों के वारक, प्रजा को मृत्यु से बचाने वाले, स्नेहयुक्त ! शत्रुओं और प्रजाजनों का नियन्त्रण करने वाले विद्वान् पुरुषो ! आप दोनों (बृहत् ) बड़े भारी ( क्षत्रं ) बल सैन्य को (यजतं ) प्राप्त करो। और ( वर्षिष्ठं ) उत्तम ऐश्वर्यदायक, शत्रु पर अस्त्र वर्षी तथा राज्य का उत्तम प्रबन्ध करने में समर्थ ( क्षत्रं ) बल सम्पत्ति को ( आशाथे ) प्राप्त करो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - यजत आत्रेय ऋषिः ।। मित्रावरुणौ देवते ॥ छन्द:- १, २, ४ निचृदनुष्टुप् । ३, ५ विराडनुष्टुप् ॥ एकादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें