Loading...
ऋग्वेद मण्डल - 5 के सूक्त 7 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 7/ मन्त्र 1
    ऋषिः - इष आत्रेयः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिषं॒ स्तोमं॑ चा॒ग्नये॑। वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥१॥

    स्वर सहित पद पाठ

    सखा॑यः । सम् । वः॒ । स॒म्यञ्च॑म् । इष॑म् । स्तोम॑म् । च॒ । अ॒ग्नये॑ । वर्षि॑ष्ठाय । क्षि॒ती॒नाम् । ऊ॒र्जः । नप्त्रे॑ । सह॑स्वते ॥


    स्वर रहित मन्त्र

    सखायः सं वः सम्यञ्चमिषं स्तोमं चाग्नये। वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥१॥

    स्वर रहित पद पाठ

    सखायः। सम्। वः। सम्यञ्चम्। इषम्। स्तोमम्। च। अग्नये। वर्षिष्ठाय। क्षितीनाम्। ऊर्जः। नप्त्रे। सहस्वते ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 7; मन्त्र » 1
    अष्टक » 3; अध्याय » 8; वर्ग » 24; मन्त्र » 1

    भावार्थ -
    भा०-हे ( सखायः ) एक ही समान नाम से पुकारे जाने योग्य मित्र गण ! ( नः क्षितीनाम् ) राष्ट्र में बसने वाले आप लोगों के बीच में ( अग्नये ) अग्रणी, ज्ञानवान् ( वर्षिष्ठाय ) सबसे बड़े बलवान् सबको प्रबन्ध में बांधने वाले, ( ऊर्जः नप्त्रे ) बल पराक्रम युक्त सैन्य के प्रबन्धक ( सहस्वते ) शत्रु पराजयकारी सैन्य के स्वामी के पद के लिये आप लोग ( सम्यञ्चम् ) सम्यक् प्रकार से उत्तम ( इर्ष ) सबके प्रेरक ( स्तोमं ) स्तुति योग्य पुरुष को ( सम् जनयन्ति ) सब मिलकर संस्थापित करो ।

    ऋषि | देवता | छन्द | स्वर - इष आत्रेय ऋषिः ॥ अग्निदेवता ॥ छन्द-१ विराडनुष्टुप् । २ अनुष्टुप ३ भुरिगनुष्टुप् । ४, ५, ८, ९ निचृदनुष्टुप् ॥ ६, ७ स्वराडुष्णिक् । निचृद्बृहती॥ नवचं सूक्तम् ॥ ।

    इस भाष्य को एडिट करें
    Top