ऋग्वेद - मण्डल 5/ सूक्त 7/ मन्त्र 2
कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने। अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते सं॑ज॒नय॑न्ति ज॒न्तवः॑ ॥२॥
स्वर सहित पद पाठकुत्र॑ । चि॒त् । यस्य॑ । सम्ऽऋ॑तौ । र॒ण्वाः । नरः॑ । नृ॒ऽसद॑ने । अर्ह॑न्तः । चि॒त् । यम् । इ॒न्ध॒ते । स॒म्ऽज॒नय॑न्ति । ज॒न्तवः॑ ॥
स्वर रहित मन्त्र
कुत्रा चिद्यस्य समृतौ रण्वा नरो नृषदने। अर्हन्तश्चिद्यमिन्धते संजनयन्ति जन्तवः ॥२॥
स्वर रहित पद पाठकुत्र। चित्। यस्य। सम्ऽऋतौ। रण्वाः। नरः। नृऽसदने। अर्हन्तः। चित्। यम्। इन्धते। सम्ऽजनयन्ति। जन्तवः ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 7; मन्त्र » 2
अष्टक » 3; अध्याय » 8; वर्ग » 24; मन्त्र » 2
अष्टक » 3; अध्याय » 8; वर्ग » 24; मन्त्र » 2
विषय - सहस्वान् नप्ता, अग्नि सेनापति, उसके कत्तव्य । यज्ञ की व्याख्या ।
भावार्थ -
भा० - कैसे को नायक वा अग्रणी चुनें। ( नरः ) विद्वान् लोग (नृ-सदने) प्रमुख पुरुषों की बैठक या सभा में (यस्य सम्-ऋतौ ) जिस को प्राप्त करके, वा जिसके निष्पक्षपात सत्य ज्ञानयुक्त मति में रहकर ( कुत्रचित् ) कहीं भी हों वा किसी भी कार्य में हे (रण्वाः) सुप्रसन्न ही रहते हों और वे (अर्हन्तः चित् ) पूजा योग्य, उत्तम लोग (यम् इन्धते ) जिसको यज्ञाग्नि के तुल्य ही प्रज्वलित करते हैं, ( जन्तवः ) सब जने जिसको ( सं जनयन्ति ) मिलकर नायक वा प्रमुख बनाते हैं वही उत्तम पुरुष नायक वा प्रमुख 'दैशिक' होने योग्य है ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - इष आत्रेय ऋषिः ॥ अग्निदेवता ॥ छन्द-१ विराडनुष्टुप् । २ अनुष्टुप ३ भुरिगनुष्टुप् । ४, ५, ८, ९ निचृदनुष्टुप् ॥ ६, ७ स्वराडुष्णिक् । निचृद्बृहती॥ नवचं सूक्तम् ॥
इस भाष्य को एडिट करें