ऋग्वेद - मण्डल 5/ सूक्त 7/ मन्त्र 10
इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे। आद॑ग्ने॒ अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द्दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥१०॥
स्वर सहित पद पाठइति॑ । चि॒त् । म॒न्युम् । अ॒ध्रिजः॑ । त्वाऽदा॑तम् । आ । प॒शुम् । द॒दे॒ । आत् । अ॒ग्ने॒ । अपृ॑णतः । अत्रिः॑ । स॒स॒ह्या॒त् । दस्यू॑न् । इ॒षः । स॒स॒ह्या॒त् । नॄन् ॥
स्वर रहित मन्त्र
इति चिन्मन्युमध्रिजस्त्वादातमा पशुं ददे। आदग्ने अपृणतोऽत्रिः सासह्याद्दस्यूनिषः सासह्यान्नॄन् ॥१०॥
स्वर रहित पद पाठइति। चित्। मन्युम्। अध्रिजः। त्वाऽदातम्। आ। पशुम्। ददे। आत्। अग्ने। अपृणतः। अत्रिः। ससह्यात्। दस्यून्। इषः। ससह्यात्। नॄन् ॥१०॥
ऋग्वेद - मण्डल » 5; सूक्त » 7; मन्त्र » 10
अष्टक » 3; अध्याय » 8; वर्ग » 25; मन्त्र » 5
अष्टक » 3; अध्याय » 8; वर्ग » 25; मन्त्र » 5
विषय - सहस्वान् नप्ता, अग्नि सेनापति, उसके कत्तव्य । यज्ञ की व्याख्या ।
भावार्थ -
भा०-हे (अग्ने) ज्ञानवन् ! विद्वन्! जो पुरुष ( अधिजः ) अधृष्य, असह्य होकर वा इन्द्रियों और राष्ट्र के उत्तम धारकों में प्रसिद्ध होकर प्रदान किये ( मन्युम् ) ज्ञान और उग्र बल को ( पशुम् ) दर्शक प्रकाश वा दम्य पशु के तुल्य धारण करता है वह (अत्रिः ) तीनों ऐषणा और तीनों दुःखों से रहित होकर ( अपृणतः ) पालन वा प्रसन्न न करने वाले, अपालक ( दस्यून् ) विनाशकारी बाह्य और भीतरी शत्रुओं को भी (सासह्यात्) वश कर लेता है और वही ( इष: ) अपनी इच्छाओं और कामनावान् प्रजाओं को भी (नृन् ) नायक मनुष्यों के तुल्य ही (सासह्यात्) वश करता है, उनपर विजय पा लेता है । इति पञ्चविंशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - इष आत्रेय ऋषिः ॥ अग्निदेवता ॥ छन्द-१ विराडनुष्टुप् । २ अनुष्टुप ३ भुरिगनुष्टुप् । ४, ५, ८, ९ निचृदनुष्टुप् ॥ ६, ७ स्वराडुष्णिक् । निचृद्बृहती॥ नवचं सूक्तम् ॥
इस भाष्य को एडिट करें