ऋग्वेद - मण्डल 5/ सूक्त 8/ मन्त्र 1
त्वाम॑ग्न ऋता॒यवः॒ समी॑धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये॑ सहस्कृत। पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा॑यसं॒ दमू॑नसं गृ॒हप॑तिं॒ वरे॑ण्यम् ॥१॥
स्वर सहित पद पाठत्वाम् । अ॒ग्ने॒ । ऋ॒त॒ऽयवः॑ । सम् । ई॒धि॒रे॒ । प्र॒त्नम् । प्र॒त्नासः॑ । ऊ॒तये॑ । स॒हः॒ऽकृ॒त॒ । पु॒रु॒ऽच॒न्द्रम् । य॒ज॒तम् । वि॒श्वऽधा॑यसम् । दमू॑नसम् । गृ॒हऽप॑तिम् । वरे॑ण्यम् ॥
स्वर रहित मन्त्र
त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत। पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥१॥
स्वर रहित पद पाठत्वाम्। अग्ने। ऋतऽयवः। सम्। ईधिरे। प्रत्नम्। प्रत्नासः। ऊतये। सहःऽकृत। पुरुऽचन्द्रम्। यजतम्। विश्वऽधायसम्। दमूनसम्। गृहऽपतिम्। वरेण्यम् ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 8; मन्त्र » 1
अष्टक » 3; अध्याय » 8; वर्ग » 26; मन्त्र » 1
अष्टक » 3; अध्याय » 8; वर्ग » 26; मन्त्र » 1
विषय - यज्ञाग्निवत् तेजस्वी का वरण और संस्थापन ।
भावार्थ -
भा०-जिस प्रकार (ऋतायवः अग्निं समिन्धते ) तेज के वा अन्न और ऐश्वर्य के इच्छुक यज्ञाग्नि वा विद्युत्-अग्नि को प्रदीप्त करते हैं । हे (अग्ने) अनि के समान तेजस्विन् ! हे (सहस्कृत) बाधाओं को पराजित करने वाले, बल का सम्पादन करने हारे विद्वन् ! ( प्रत्नासः ) अति पुराने, सनातन से प्राप्त (ऋतायवः ) सत्य ज्ञान से युक्त वेद, वेदज्ञ विद्वान् जन (ऊतये ) ज्ञान और रक्षा के लिये ( पुरु-चन्द्रं ) बहुतों को चन्द्रवत् आह्लादक, बहुत सुवर्ण आदि के स्वामी, ( यजतं ) पूज्य, दानी (विश्व-धायसं ) समस्त विश्व के पालक, सबके पोषक, ( दमूनसम् ) जितेन्द्रिय, मन को वश करने वाले, (गृहपतिम् ) गृह के पालक, (वरेण्यम्) - सबसे वरण करने योग्य, वा उत्तम मार्ग में ले जाने वाले (त्वाम् ) तुझ को ( सम् ईधिरे ) अच्छी प्रकार प्रकाशित करें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - इष आत्रेय ऋषिः ॥ अग्निदेवता ॥ छन्द:- १, ५ स्वराट् त्रिष्टुप् । २ भुरिक् त्रिष्टुप् । ३, ४, ७ निचृज्जगती । ६ विराड्जगती ॥ सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें