साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 70/ मन्त्र 1
ऋषिः - उरूचक्रिरात्रेयः
देवता - मित्रावरुणौ
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण। मित्र॒ वंसि॑ वां सुम॒तिम् ॥१॥
स्वर सहित पद पाठपु॒रु॒ऽउ॒रुणा॑ । चि॒त् । हि । अस्ति॑ । अवः॑ । नू॒नम् । वा॒म् । व॒रु॒ण॒ । मित्र॑ । वंसि॑ । वा॒म् । सु॒ऽम॒तिम् ॥
स्वर रहित मन्त्र
पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण। मित्र वंसि वां सुमतिम् ॥१॥
स्वर रहित पद पाठपुरुऽउरुणा। चित्। हि। अस्ति। अवः। नूनम्। वाम्। वरुण। मित्र। वंसि। वाम्। सुऽमतिम् ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 70; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 8; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 8; मन्त्र » 1
विषय - मित्र वरुण । सभा सेनाध्यक्षों के कर्त्तव्य । उनके गुण ।
भावार्थ -
भा०-हे (मित्र वरुण) स्नेहवान् ! हे श्रेष्ठ पुरुषो ! ( नूनं ) निश्चय ही (वां अवः ) आप दोनों का ज्ञान और रमण सामर्थ्य, प्रेम और बल, ( पुरु-उरुणा अस्ति चित् हि ) बहुत प्रकार का महान् और उत्तम है । मैं (वां) आप दोनों के ( सु-मतिम् ) शुभ मति, उत्तम ज्ञान को (वंसि) प्राप्त करूं ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - उरुचक्रिरात्रेय ऋषिः ॥ मित्रावरुणे देवते ॥ गायत्री छन्दः ॥ चतुर्ऋचं सूक्तम् ॥
इस भाष्य को एडिट करें