Loading...
ऋग्वेद मण्डल - 5 के सूक्त 70 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 70/ मन्त्र 1
    ऋषिः - उरूचक्रिरात्रेयः देवता - मित्रावरुणौ छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण। मित्र॒ वंसि॑ वां सुम॒तिम् ॥१॥

    स्वर सहित पद पाठ

    पु॒रु॒ऽउ॒रुणा॑ । चि॒त् । हि । अस्ति॑ । अवः॑ । नू॒नम् । वा॒म् । व॒रु॒ण॒ । मित्र॑ । वंसि॑ । वा॒म् । सु॒ऽम॒तिम् ॥


    स्वर रहित मन्त्र

    पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण। मित्र वंसि वां सुमतिम् ॥१॥

    स्वर रहित पद पाठ

    पुरुऽउरुणा। चित्। हि। अस्ति। अवः। नूनम्। वाम्। वरुण। मित्र। वंसि। वाम्। सुऽमतिम् ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 70; मन्त्र » 1
    अष्टक » 4; अध्याय » 4; वर्ग » 8; मन्त्र » 1

    भावार्थ -
    भा०-हे (मित्र वरुण) स्नेहवान् ! हे श्रेष्ठ पुरुषो ! ( नूनं ) निश्चय ही (वां अवः ) आप दोनों का ज्ञान और रमण सामर्थ्य, प्रेम और बल, ( पुरु-उरुणा अस्ति चित् हि ) बहुत प्रकार का महान् और उत्तम है । मैं (वां) आप दोनों के ( सु-मतिम् ) शुभ मति, उत्तम ज्ञान को (वंसि) प्राप्त करूं ।

    ऋषि | देवता | छन्द | स्वर - उरुचक्रिरात्रेय ऋषिः ॥ मित्रावरुणे देवते ॥ गायत्री छन्दः ॥ चतुर्ऋचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top