ऋग्वेद - मण्डल 6/ सूक्त 16/ मन्त्र 2
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
स नो॑ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः। आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥२॥
स्वर सहित पद पाठसः । नः॒ । म॒न्द्राभिः॑ । अ॒ध्व॒रे । जि॒ह्वाभिः॑ । य॒ज॒ । म॒हः । आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥
स्वर रहित मन्त्र
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः। आ देवान्वक्षि यक्षि च ॥२॥
स्वर रहित पद पाठसः। नः। मन्द्राभिः। अध्वरे। जिह्वाभिः। यज। महः। आ। देवान्। वक्षि। यक्षि। च ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 16; मन्त्र » 2
अष्टक » 4; अध्याय » 5; वर्ग » 21; मन्त्र » 2
अष्टक » 4; अध्याय » 5; वर्ग » 21; मन्त्र » 2
विषय - विद्वान् के कर्त्तव्य । वेदोपदेष्टा प्रभु ।
भावार्थ -
हे विद्वन् ! ( सः ) वह तू ( मन्द्राभिः ) स्तुति योग्य, आह्लादजनक ( जिह्वाभिः ) वाणियों से (अध्वरे ) अविनाशी यज्ञ में ( महः यज ) बड़ों का सदा सत्कार कर और ( देवान् ) विद्वान् पुरुषों के प्रति (आ वक्षि) आदरपूर्वक वचन बोल और ( आ यक्षि च ) आदर से दान दे । ( २ ) हे प्रभो ! आह्लादकारिणी वेदवाणियों से बड़े दिव्य गुणों का हमें उपदेश कर और हमें अपने से सदा संगत कर ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ४८ भरद्वाजो बार्हस्पत्य ऋषिः ।। अग्निर्देवता ॥ छन्दः – १, ६, ७ आर्ची उष्णिक् । २, ३, ४, ५, ८, ९, ११, १३, १४, १५, १७, १८, २१, २४, २५, २८, ३२, ४० निचृद्गायत्री । १०, १९, २०, २२, २३, २९, ३१, ३४, ३५, ३६, ३७, ३८, ३९, ४१ गायत्री । २६, ३० विराड्-गायत्री । १२, १६, ३३, ४२, ४४ साम्नीत्रिष्टुप् । ४३, ४५ निचृत्- त्रिष्टुप् । २७ आर्चीपंक्तिः । ४६ भुरिक् पंक्तिः । ४७, ४८ निचृदनुष्टुप् ॥ अष्टाचत्वारिंशदृचं सूक्तम् ॥
इस भाष्य को एडिट करें