Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 16/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - आर्च्युष्णिक् स्वरः - ऋषभः

    त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः। दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥१॥

    स्वर सहित पद पाठ

    त्वम् । अ॒ग्ने॒ । य॒ज्ञाना॑म् । होता॑ । विश्वे॑षाम् । हि॒तः । दे॒वेभिः॑ । मानु॑षे । जने॑ ॥


    स्वर रहित मन्त्र

    त्वमग्ने यज्ञानां होता विश्वेषां हितः। देवेभिर्मानुषे जने ॥१॥

    स्वर रहित पद पाठ

    त्वम्। अग्ने। यज्ञानाम्। होता। विश्वेषाम्। हितः। देवेभिः। मानुषे। जने ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 16; मन्त्र » 1
    अष्टक » 4; अध्याय » 5; वर्ग » 21; मन्त्र » 1

    भावार्थ -
    है ( अग्ने ) ज्ञानमय जगदीश्वर ! विद्वन् ! ( विश्वेषां ) समस्त ( यज्ञानां ) दान देने योग्य पदार्थों का ( होता ) देने वाला, समस्त पूजनीय पदार्थों में सबसे बड़ा दानी होकर ( विश्वेषां हितः ) सब का हितकारी, सबके बीच में प्रधान रूप से स्थित है, तू ( देवेभिः ) विद्वानों द्वारा ( मानुषे जने ) मननशील मनुष्य मात्र में प्रतिष्ठित है । तू सबका पूज्य है।

    ऋषि | देवता | छन्द | स्वर - ४८ भरद्वाजो बार्हस्पत्य ऋषिः ।। अग्निर्देवता ॥ छन्दः – १, ६, ७ आर्ची उष्णिक् । २, ३, ४, ५, ८, ९, ११, १३, १४, १५, १७, १८, २१, २४, २५, २८, ३२, ४० निचृद्गायत्री । १०, १९, २०, २२, २३, २९, ३१, ३४, ३५, ३६, ३७, ३८, ३९, ४१ गायत्री । २६, ३० विराड्-गायत्री । १२, १६, ३३, ४२, ४४ साम्नीत्रिष्टुप् । ४३, ४५ निचृत्- त्रिष्टुप् । २७ आर्चीपंक्तिः । ४६ भुरिक् पंक्तिः । ४७, ४८ निचृदनुष्टुप् ॥ अष्टाचत्वारिंशदृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top