ऋग्वेद - मण्डल 6/ सूक्त 16/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - आर्च्युष्णिक्
स्वरः - ऋषभः
त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः। दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥१॥
स्वर सहित पद पाठत्वम् । अ॒ग्ने॒ । य॒ज्ञाना॑म् । होता॑ । विश्वे॑षाम् । हि॒तः । दे॒वेभिः॑ । मानु॑षे । जने॑ ॥
स्वर रहित मन्त्र
त्वमग्ने यज्ञानां होता विश्वेषां हितः। देवेभिर्मानुषे जने ॥१॥
स्वर रहित पद पाठत्वम्। अग्ने। यज्ञानाम्। होता। विश्वेषाम्। हितः। देवेभिः। मानुषे। जने ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 16; मन्त्र » 1
अष्टक » 4; अध्याय » 5; वर्ग » 21; मन्त्र » 1
अष्टक » 4; अध्याय » 5; वर्ग » 21; मन्त्र » 1
विषय - ज्ञानमय जगदीश्वर की स्तुति । विद्वान् की जनता में स्थिति ।
भावार्थ -
है ( अग्ने ) ज्ञानमय जगदीश्वर ! विद्वन् ! ( विश्वेषां ) समस्त ( यज्ञानां ) दान देने योग्य पदार्थों का ( होता ) देने वाला, समस्त पूजनीय पदार्थों में सबसे बड़ा दानी होकर ( विश्वेषां हितः ) सब का हितकारी, सबके बीच में प्रधान रूप से स्थित है, तू ( देवेभिः ) विद्वानों द्वारा ( मानुषे जने ) मननशील मनुष्य मात्र में प्रतिष्ठित है । तू सबका पूज्य है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ४८ भरद्वाजो बार्हस्पत्य ऋषिः ।। अग्निर्देवता ॥ छन्दः – १, ६, ७ आर्ची उष्णिक् । २, ३, ४, ५, ८, ९, ११, १३, १४, १५, १७, १८, २१, २४, २५, २८, ३२, ४० निचृद्गायत्री । १०, १९, २०, २२, २३, २९, ३१, ३४, ३५, ३६, ३७, ३८, ३९, ४१ गायत्री । २६, ३० विराड्-गायत्री । १२, १६, ३३, ४२, ४४ साम्नीत्रिष्टुप् । ४३, ४५ निचृत्- त्रिष्टुप् । २७ आर्चीपंक्तिः । ४६ भुरिक् पंक्तिः । ४७, ४८ निचृदनुष्टुप् ॥ अष्टाचत्वारिंशदृचं सूक्तम् ॥
इस भाष्य को एडिट करें