ऋग्वेद - मण्डल 6/ सूक्त 20/ मन्त्र 13
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
तव॑ ह॒ त्यदि॑न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प्। दी॒दय॒दित्तुभ्यं॒ सोमे॑भिः सु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॒॑र्कैः ॥१३॥
स्वर सहित पद पाठतव॑ । ह॒ । त्यत् । इ॒न्द्र॒ । विश्व॑म् । आ॒जौ । स॒स्तः । धुनी॒चुमु॑री॒ इति॑ । या । ह॒ । सिस्व॑प् । दी॒दय॑त् । इत् । तुभ्य॑म् । सोमे॑भिः । सु॒न्वन् । द॒भीतिः॑ । इ॒ध्मऽभृ॑तिः । प॒क्थी । अ॒र्कैः ॥
स्वर रहित मन्त्र
तव ह त्यदिन्द्र विश्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप्। दीदयदित्तुभ्यं सोमेभिः सुन्वन्दभीतिरिध्मभृतिः पक्थ्य१र्कैः ॥१३॥
स्वर रहित पद पाठतव। ह। त्यत्। इन्द्र। विश्वम्। आजौ। सस्तः। धुनीचुमुरी इति। या। ह। सिस्वप्। दीदयत्। इत्। तुभ्यम्। सोमेभिः। सुन्वन्। दभीतिः। इध्मऽभृतिः। पक्थी। अर्कैः ॥१३॥
ऋग्वेद - मण्डल » 6; सूक्त » 20; मन्त्र » 13
अष्टक » 4; अध्याय » 6; वर्ग » 10; मन्त्र » 8
अष्टक » 4; अध्याय » 6; वर्ग » 10; मन्त्र » 8
विषय - राजा का आदर। धुनि, चुमुरि के हनन का रहस्य।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यवन् ! (तव ह त्यत् विश्वम् ) यह सब तेरा ही सामर्थ्य है कि ( आजौ ) युद्ध काल में भी जो तेरी ( धुनी चुमुरी ) शत्रु को कंपा देने और राष्ट्र को भोग करने वाले सामर्थ्य हैं तू उन दोनों को ( सस्तः ) सुला देते अर्थात् उनको मन्द कर देते हो । और जो ( दभीतिः ) नाश करने हारा, होकर ( इध्म-भृतिः ) लकड़ी से अपना भरण पोषण करने वाला, अग्नि के समान तेज मात्र धारण करने वाला, ( पक्थी ) परिपाक करने वाला, तेजस्वी पुरुष ( अर्कैः सोमेभिः ) अन्नों और जलों से ( तुभ्यं ) तेरा ( सुन्वन् ) सत्कार करता हुआ (दीदयत्) प्रकाशित करे तू उसको सुखी कर । इति दशमो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषि: । इन्द्रो देवता ॥ छन् १ अनुष्टुप् । २,३, ७, १२ पाक्तः। ४, ६ भुरिक पंक्तिः । १३ स्वराट् पंक्ति: । १७ निचृत्पंक्तिः॥ ५, ८, ६, ११ निचृत्रिष्टुप् ।। सप्तदशर्चं सूक्तम् ।।
इस भाष्य को एडिट करें