Loading...
ऋग्वेद मण्डल - 6 के सूक्त 21 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 21/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं॑ वीर॒ हव्या॑ हवन्ते। धियो॑ रथे॒ष्ठाम॒जरं॒ नवी॑यो र॒यिर्विभू॑तिरीयते वच॒स्या ॥१॥

    स्वर सहित पद पाठ

    इ॒माः । ऊँ॒ इति॑ । त्वा॒ । पु॒रु॒ऽतम॑स्य । का॒रोः । हव्य॑म् । वी॒र॒ । हव्याः॑ । ह॒व॒न्ते॒ । धियः॑ । र॒थे॒ऽस्थाम् । अ॒जर॑म् । नवी॑यः । र॒यिः । विऽभू॑तिः । ई॒य॒ते॒ । व॒च॒स्या ॥


    स्वर रहित मन्त्र

    इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते। धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या ॥१॥

    स्वर रहित पद पाठ

    इमाः। ऊँ इति। त्वा। पुरुऽतमस्य। कारोः। हव्यम्। वीर। हव्याः। हवन्ते। धियः। रथेऽस्थाम्। अजरम्। नवीयः। रयिः। विऽभूतिः। ईयते। वचस्या ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 21; मन्त्र » 1
    अष्टक » 4; अध्याय » 6; वर्ग » 11; मन्त्र » 1

    भावार्थ -
    हे ( वीर ) विविध उपायों से प्रजा को उपदेश देने हारे एवं सत्कर्मों में लगाने हारे ! विद्वन् ! राजन् ! प्रभो ! ( इमाः ) ये ( हव्याः ) उत्तम स्तुति करने वाली, प्रजाएं ( पुरु-तमस्य ) बहुतों में श्रेष्ठ, (कारो: ) विद्वान्, कर्त्ता, विधाता पुरुष के ( हव्यं ) स्तुति योग्य कर्म की ( हवन्ते ) स्तुति किया करते हैं । ( धियः ) उत्तम बुद्धियां और (अजरं) अक्षय (नवीयः) अति उत्तम कर्म नये से नया ज्ञान, ( रयि: ) ऐश्वर्य, ( वचस्या ) वचनीय, ( विभूतिः ) विशेष सामर्थ्य से सब उत्तम वस्तुएं हे वीर ! स्तुत्य ( रथेष्ठां त्वा ) रथ पर स्थित तुझको ( ईयते ) प्राप्त हों ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ।। इन्द्रो देवता ।। छन्दः – १, २, ९, १०, १२ विराट् त्रिष्टुप् । ४, ५, ६, ११ त्रिष्टुप् । ३, ७ निचृत्त्रिष्टुप् । ८ स्वराड्बृहती ।। द्वादशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top