ऋग्वेद - मण्डल 6/ सूक्त 26/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क्। त्वं शिरो॑ अम॒र्मणः॒ परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥३॥
स्वर सहित पद पाठत्वम् । क॒विम् । चो॒द॒यः॒ । अ॒र्कऽसा॑तौ । त्वम् । कुत्सा॑य । शुष्ण॑म् । दा॒शुषे॑ । व॒र्क् । त्वम् । शिरः॑ । अ॒म॒र्मणः॑ । परा॑ । अ॒ह॒न् । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥
स्वर रहित मन्त्र
त्वं कविं चोदयोऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क्। त्वं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन् ॥३॥
स्वर रहित पद पाठत्वम्। कविम्। चोदयः। अर्कऽसातौ। त्वम्। कुत्साय। शुष्णम्। दाशुषे। वर्क्। त्वम्। शिरः। अमर्मणः। परा। अहन्। अतिथिऽग्वाय। शंस्यम्। करिष्यन् ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 26; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 21; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 21; मन्त्र » 3
विषय - प्रजा सेवकादिभक्त इन्द्र । उसका दुष्टदमन का कर्त्तव्य ।
भावार्थ -
हे राजन् ! ( त्वं अर्कसातौ ) अन्न, और स्तुत्य, सूर्यवत् तेजस्वी पद को प्राप्त करने के लिये ( कविम्) दूरदर्शी विद्वान्, को ( चोदयः ) प्रेरित कर और ( त्वं ) तू ( कुत्साय ) राष्ट्र के शस्त्रास्त्र बल को धारण करने और ( दाशुषे ) कर आदि देने वाले प्रजाजन के पालन के लिये (शुष्णं) शत्रुशोषक बल को (वर्क्) नाना विभागों में विभक्त कर और ( शुष्णं वर्क् ) प्रजाशोषक दुष्ट जन वा दोषयुक्त व्यवस्था को नाश कर । और (अतिथिग्वाय) अतिथिवत् पूज्य पुरुषों की गौ, गव्य दूध, घी तथा वाणी आदि से सत्कार करने वाले पुरुष के लिये ( शंस्यं करिष्यन् ) प्रशंसनीय कार्य करना चाहता हुआ ( त्वं ) तू ( अमर्मणः ) मर्म स्थल से रहित, अति दृढ़ शत्रु के ( शिरः ) शिर के समान मुख्य अंग को ही ( परा हन् ) परास्त कर ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ इन्द्रो देवता ॥ छन्दः - १ पंक्तिः । २, ४ भुरिक पंक्तिः। ३ निचृत् पंक्ति: । ५ स्वराट् पंक्तिः । ६ विराट् त्रिष्टुप् । ७ त्रिष्टुप् । ८ निचृत्त्रिष्टुप् ।। अष्टर्चं सूक्तम् ।।
इस भाष्य को एडिट करें