ऋग्वेद - मण्डल 6/ सूक्त 29/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इन्द्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये॑ चका॒नाः। म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ॥१॥
स्वर सहित पद पाठइन्द्र॑म् । वः॒ । नरः॑ । स॒ख्याय॑ । से॒पुः॒ । म॒हः । यन्तः॑ । सु॒ऽम॒तये॑ । च॒का॒नाः । म॒हः । हि । दा॒ता । वज्र॑ऽहस्तः । अस्ति॑ । म॒हाम् । ऊँ॒ इति॑ । र॒ण्वम् । अव॑से । य॒ज॒ध्व॒म् ॥
स्वर रहित मन्त्र
इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः। महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम् ॥१॥
स्वर रहित पद पाठइन्द्रम्। वः। नरः। सख्याय। सेपुः। महः। यन्तः। सुऽमतये। चकानाः। महः। हि। दाता। वज्रऽहस्तः। अस्ति। महाम्। ऊँ इति। रण्वम्। अवसे। यजध्वम् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 29; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 1; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 1; मन्त्र » 1
विषय - महत्वाकांक्षियों को इन्द्र, गुरु, आदि की शरण जाने का उपदेश ।
भावार्थ -
हे प्रजाजनो ! ( महः यन्तः ) बड़े २ पदों वा लक्ष्यों को प्राप्त होते हुए और ( सुमतये चकानाः ) शुभ मति, ज्ञान की कामना करते हुए, ( वः नरः ) आप लोगों में से उत्तम नेता पुरुष ( सख्याय ) मित्रभाव के लिये ( इन्द्रं सेपुः ) ऐश्वर्यवान् राजा वा विद्वान् उपदेष्टा को प्राप्त करें । ( वज्र-हस्तः ) शस्त्रबल को अपने हाथ में रखने वाला राजा और पापों से वर्जन करने वाले दण्ड को अपने हाथों देने वाला, गुरु, ( महः दाता अस्ति) बड़ा भारी दाता है। आप लोग उसी ( महाम् रण्वम् ) महान् रमणीय, सत्य और उत्तम उपदेष्टा का (अवसे) रक्षा और ज्ञान के लिये ( यजध्वम् ) आदर सत्कार और सत्संग करो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ इन्द्रो देवता ।। छन्दः–१, ३, ५ निचृत्त्रिष्टुप् । ४ त्रिष्टुप् । २ भुरिक् पंक्ति: ६ ब्राह्मी उष्णिक्॥
इस भाष्य को एडिट करें