Loading...
ऋग्वेद मण्डल - 6 के सूक्त 32 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 32/ मन्त्र 1
    ऋषिः - सुहोत्रः देवता - इन्द्र: छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    अपू॑र्व्या पुरु॒तमा॑न्यस्मै म॒हे वी॒राय॑ त॒वसे॑ तु॒राय॑। वि॒र॒प्शिने॑ व॒ज्रिणे॒ शंत॑मानि॒ वचां॑स्या॒सा स्थवि॑राय तक्षम् ॥१॥

    स्वर सहित पद पाठ

    अपू॑र्व्या । पु॒रु॒ऽतमा॑नि । अ॒स्मै॒ । म॒हे । वी॒राय॑ । त॒वसे॑ । तु॒राय॑ । वि॒र॒प्शिने॑ । व॒ज्रिणे॑ । शम्ऽत॑मानि । वचां॑सि । आ॒सा । स्थवि॑राय । त॒क्ष॒म् ॥


    स्वर रहित मन्त्र

    अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय। विरप्शिने वज्रिणे शंतमानि वचांस्यासा स्थविराय तक्षम् ॥१॥

    स्वर रहित पद पाठ

    अपूर्व्या। पुरुऽतमानि। अस्मै। महे। वीराय। तवसे। तुराय। विरप्शिने। वज्रिणे। शम्ऽतमानि। वचांसि। आसा। स्थविराय। तक्षम् ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 32; मन्त्र » 1
    अष्टक » 4; अध्याय » 7; वर्ग » 4; मन्त्र » 1

    भावार्थ -
    मैं (अस्मै ) इस ( महे ) महान् ( तवसे ) बलवान् ( तुराय ) वेग से कार्य करने वाले, अप्रमादी, ( वीराय ) विविध ज्ञानों के उपदेष्टा, विविध शत्रुओं को कम्पित करने वाले, ( विरप्शिने) अति प्रशस्त, विशेष रूप से, और विविध प्रकारों से स्तुति के योग्य, ( वज्रिणे ) शक्तिशाली, ( स्थविराय ) स्थिर, वृद्ध, कूटस्थ प्रभु के ( अपूर्व्या ) अपूर्व, सबसे आदि, परम पुरुष के योग्य ( पुरुतमानि ) अति श्रेष्ठ, बहुत से ( शं-तमानि ) अति शान्तिदायक, (वचांसि ) वचनों को मैं ( आसा ) मुख से (तक्षम् ) उच्चारण किया करूं ।

    ऋषि | देवता | छन्द | स्वर - सुहोत्र ऋषिः ।। इन्द्रो देवता ॥ छन्दः - १ भुरिक पंक्ति: । २ स्वराट् पंक्ति:। ३, ५ त्रिष्टुप् । ४ निचृत्त्रिष्टुप् । पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top