Loading...
ऋग्वेद मण्डल - 6 के सूक्त 36 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 36/ मन्त्र 1
    ऋषिः - नरः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    स॒त्रा मदा॑स॒स्तव॑ वि॒श्वज॑न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः। स॒त्रा वाजा॑नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था असु॒र्य॑म् ॥१॥

    स्वर सहित पद पाठ

    स॒त्रा । मदा॑सः । तव॑ । वि॒श्वऽज॑न्याः । स॒त्रा । रायः॑ । अध॑ । ये । पार्थि॑वासः । स॒त्रा । वाजा॑नाम् । अ॒भ॒वः॒ । वि॒ऽभ॒क्ता । यत् । दे॒वेषु॑ । धा॒रय॑थाः । असु॒र्य॑म् ॥


    स्वर रहित मन्त्र

    सत्रा मदासस्तव विश्वजन्याः सत्रा रायोऽध ये पार्थिवासः। सत्रा वाजानामभवो विभक्ता यद्देवेषु धारयथा असुर्यम् ॥१॥

    स्वर रहित पद पाठ

    सत्रा। मदासः। तव। विश्वऽजन्याः। सत्रा। रायः। अध। ये। पार्थिवासः। सत्रा। वाजानाम्। अभवः। विऽभक्ता। यत्। देवेषु। धारयथाः। असुर्यम् ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 36; मन्त्र » 1
    अष्टक » 4; अध्याय » 7; वर्ग » 8; मन्त्र » 1

    भावार्थ -
    ( यत् ) जो तू ( देवेषु ) समस्त तेजस्वी पुरुषों के बीच में किरणों के बीच सूर्य के समान (असुर्यम्) सबके प्राणों के हितकारी बल, अन्नादि को (धारयथाः) धारण करता है, अतः तू (वाजानाम्) ऐश्वर्यो, अन्नों का ( सत्रा विभक्ता अभवः ) सत्यपूर्वक विभाग करने वाला हो । ( तव मदासः = दमासः ) तेरे समस्त हर्ष करने वाले कार्य और राष्ट्र दमनकारी उपाय ( सत्रा ) सदा वा सचमुच ( विश्व-जन्याः ) समस्त जनों के हितकारी हों। (अध ये) और जो ( पार्थिवासः रायः ) पृथिवी के ऊपर प्राप्त होने योग्य धनैश्वर्य हों वे भी ( सत्रा) सदा, सचमुच ( विश्वजन्याः ) सर्वजन हितकारी हों ।

    ऋषि | देवता | छन्द | स्वर - नर ऋषिः । इन्द्रो देवता ।। छन्दः – १ निचृत् त्रिष्टुप् । २ विराट् त्रिष्टुप् । ४, ५ भुरिक् पंक्तिः । स्वराट् पंक्ति: ॥ पञ्चर्चं सूक्तम् ।।

    इस भाष्य को एडिट करें
    Top