ऋग्वेद - मण्डल 6/ सूक्त 35/ मन्त्र 5
तमा नू॒नं वृ॒जन॑म॒न्यथा॑ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो॑ गृणी॒षे। मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा॑ङ्गिर॒सान्ब्रह्म॑णा विप्र जिन्व ॥५॥
स्वर सहित पद पाठतम् । आ । नू॒नम् । वृ॒जन॑म् । अ॒न्यथा॑ । चि॒त् । शूरः॑ । यत् । श॒क्र॒ । वि । दुरः॑ । गृ॒णी॒षे । मा । निः । अ॒र॒म् । शु॒क्र॒ऽदुघ॑स्य । धे॒नोः । आ॒ङ्गि॒र॒सान् । ब्रह्म॑णा । वि॒प्र॒ । जि॒न्व॒ ॥
स्वर रहित मन्त्र
तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरो गृणीषे। मा निररं शुक्रदुघस्य धेनोराङ्गिरसान्ब्रह्मणा विप्र जिन्व ॥५॥
स्वर रहित पद पाठतम्। आ। नूनम्। वृजनम्। अन्यथा। चित्। शूरः। यत्। शक्र। वि। दुरः। गृणीषे। मा। निः। अरम्। शुक्रऽदुघस्य। धेनोः। आङ्गिरसान्। ब्रह्मणा। विप्र। जिन्व ॥५॥
ऋग्वेद - मण्डल » 6; सूक्त » 35; मन्त्र » 5
अष्टक » 4; अध्याय » 7; वर्ग » 7; मन्त्र » 5
अष्टक » 4; अध्याय » 7; वर्ग » 7; मन्त्र » 5
विषय - विद्वानों की सेवा, आदर का उपदेश ।
भावार्थ -
हे ( शक्र ) शक्तिशालिन् ! तू ( यत् ) जब ( दुरः ) द्वारों तथा शत्रुवारक सेनाओं को ( वि गृणीषे ) विविध प्रकार से आज्ञाएं देवे तब ( शूरः ) शूरवीर होकर ( नूनं ) निश्चय से ( वृजनम् ) जाने के मार्ग को ( अन्यथा चित् ) विपरीत (मा आगृणीषे) कभी मत बतला । ( शुक्रः दुधस्य ) जल को दोहन करने वाले मेघ के सदृश शुक्ल या श्वेत कान्ति के धन या यश का दोहन करने वाले राजा की (धेनोः ) विद्युत् समान, वाणी, वा गौ के तुल्य भूमि से उत्पन्न ( ब्रह्मणा ) अन्न के तुल्य वृद्धिशील धन से हे ( विप्र ) विद्वन् ! तू ( अङ्गिरसान् ) अंगारे के समान तेजस्वी, देह में प्राणों के तुल्य, राष्ट्र में बसे विद्वान् शक्तिशाली पुरुषों को ( अरम् ) खूब अच्छी प्रकार से ( निर् जिन्व ) सब प्रकार से तृप्त कर, उनको बढ़ा । इति सप्तमो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नर ऋषिः ।। इन्द्रो देवता ॥ छन्दः - १ विराट् त्रिष्टुप् । ३ निचृत्त्रिष्टुप् । २ पंक्तिः ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें