ऋग्वेद - मण्डल 6/ सूक्त 35/ मन्त्र 4
स गोम॑घा जरि॒त्रे अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒ अधि॑ धेहि॒ पृक्षः॑। पी॒पि॒हीषः॑ सु॒दुघा॑मिन्द्र धे॒नुं भ॒रद्वा॑जेषु सु॒रुचो॑ रुरुच्याः ॥४॥
स्वर सहित पद पाठसः । गोऽम॑घाः । ज॒रि॒त्रे । अश्व॑ऽचन्द्राः । वाज॑ऽश्रवसः । अधि॑ । धे॒हि॒ । पृक्षः॑ । पी॒पि॒हि । इषः॑ । सु॒ऽदुघा॑म् । इ॒न्द्र॒ । धे॒नुम् । भ॒रत्ऽवा॑जेषु । सु॒ऽरुचः॑ । रु॒रु॒च्याः॒ ॥
स्वर रहित मन्त्र
स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः। पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः ॥४॥
स्वर रहित पद पाठसः। गोऽमघाः। जरित्रे। अश्वऽचन्द्राः। वाजऽश्रवसः। अधि। धेहि। पृक्षः। पीपिहि। इषः। सुऽदुघाम्। इन्द्र। धेनुम्। भरत्ऽवाजेषु। सुऽरुचः। रुरुच्याः ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 35; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 7; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 7; मन्त्र » 4
विषय - राजा के जानने और करने योग्य कर्त्तव्यों का उपदेश ।
भावार्थ -
( सः ) वह तू ( जरित्रे ) विद्वान् उपदेष्टा पुरुष के लिये ( गो-मघाः ) पृथिवी के समस्त ऐश्वर्य, भूमि, राज्य, धन, (अश्व-चन्द्राः ) वेग से जाने वाले अश्व आदि आह्लादकारक ( वाज-श्रवसः ) बल कारक अन्नों से युक्त (पृक्षः ) प्राप्त करने योग्य नाना पदार्थ, ( अधि धेहि ) अपने अधिकार में रख और प्रदान कर । तू ( इषः ) नाना अन्नों को (पिपीहि ) पान कर, (इषः पिपीहि ) आज्ञा वशवर्ती सेनाओं का पालन कर । ( इषः पिपीहि ) कामना योग्य प्रजाओं की वृद्धि कर । हे (इन्द्र) ऐश्वर्यवन् ! तू ( सु-दुघां धेनुम् ) उत्तम रीति से दोहने योग्य गौ के तुल्य इस भूमि और वाणी को और ( सु-रुचः ) उत्तम कान्तियुक्त तथा रुचिकारक पदार्थों को (भरद्-वाजेषु ) ज्ञान, ऐश्वर्य संग्रह करने वाले पुरुषों के अधीन ( रुरुच्याः ) उनको अधिक रुचिकर बना।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नर ऋषिः ।। इन्द्रो देवता ॥ छन्दः - १ विराट् त्रिष्टुप् । ३ निचृत्त्रिष्टुप् । २ पंक्तिः ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें