ऋग्वेद - मण्डल 6/ सूक्त 37/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अ॒र्वाग्रथं॑ वि॒श्ववा॑रं त उ॒ग्रेन्द्र॑ यु॒क्तासो॒ हर॑यो वहन्तु। की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व॑र्वानृधी॒महि॑ सध॒माद॑स्ते अ॒द्य ॥१॥
स्वर सहित पद पाठअ॒र्वाक् । रथ॑म् । वि॒श्वऽवा॑रम् । ते॒ । उ॒ग्र॒ । इन्द्र॑ । यु॒क्तासः॑ । हर॑यः । व॒ह॒न्तु॒ । की॒रिः । चि॒त् । हि । त्वा॒ । हव॑ते । स्वः॑ऽवान् । ऋ॒धी॒महि॑ । स॒ध॒ऽमादः॑ । ते॒ । अ॒द्य ॥
स्वर रहित मन्त्र
अर्वाग्रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु। कीरिश्चिद्धि त्वा हवते स्वर्वानृधीमहि सधमादस्ते अद्य ॥१॥
स्वर रहित पद पाठअर्वाक्। रथम्। विश्वऽवारम्। ते। उग्र। इन्द्र। युक्तासः। हरयः। वहन्तु। कीरिः। चित्। हि। त्वा। हवते। स्वःऽवान्। ऋधीमहि। सधऽमादः। ते। अद्य ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 37; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 9; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 9; मन्त्र » 1
विषय - योग्य अधिकारी सहायकों की नियुक्ति ।
भावार्थ -
हे ( उग्र ) उद्वेगजनक बलवन् ! ( इन्द्र ) ऐश्वर्यवन् ! ( युक्तासः हरयः ) नियुक्त मनुष्य अश्वों के समान ( ते ) तेरे ( विश्ववारं ) सबों से वरण करने योग्य ( रथं ) रथवत् रमण करने योग्य राष्ट्र चक्र को ( वहन्तु ) धारण करें । ( सर्वान् ) सुख और उत्तम उपदेश ज्ञान से युक्त ( कीरिः ) विद्वान् पुरुष ( त्वा हवते ) तुझे उपदेश दें वा विद्वान् जन तुझे स्वीकार करे। ( अद्य ) आज ( ते ) तेरे ( सधमादः ) साथ हर्षित और प्रसन्न होने वाले हम लोग (ऋधीमहि ) समृद्ध हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ इन्द्रो देवता ॥ छन्दः – १, ४, ५ विराट् त्रिष्टुप् । २, ३ निचृत् पंक्ति: ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें