Loading...
ऋग्वेद मण्डल - 6 के सूक्त 37 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 37/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    प्रो द्रोणे॒ हर॑यः॒ कर्मा॑ग्मन्पुना॒नास॒ ऋज्य॑न्तो अभूवन्। इन्द्रो॑ नो अ॒स्य पू॒र्व्यः प॑पीयाद्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा॑ ॥२॥

    स्वर सहित पद पाठ

    प्रो इति॑ । द्रोणे॑ । हर॑यः । कर्म॑ । अ॒ग्म॒न् । पु॒ना॒नासः॑ । ऋज्य॑न्तः । अ॒भू॒व॒न् । इन्द्रः॑ । नः॒ । अ॒स्य । पू॒र्व्यः । पा॒पी॒या॒त् । द्यु॒क्षः । मद॑स्य । सो॒म्यस्य । राजा॑ ॥


    स्वर रहित मन्त्र

    प्रो द्रोणे हरयः कर्माग्मन्पुनानास ऋज्यन्तो अभूवन्। इन्द्रो नो अस्य पूर्व्यः पपीयाद्यु॒क्षो मदस्य सोम्यस्य राजा ॥२॥

    स्वर रहित पद पाठ

    प्रो इति। द्रोणे। हरयः। कर्म। अग्मन्। पुनानासः। ऋज्यन्तः। अभूवन्। इन्द्रः। नः। अस्य। पूर्व्यः। पपीयात्। द्युक्षः। मदस्य। सोम्यस्य। राजा ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 37; मन्त्र » 2
    अष्टक » 4; अध्याय » 7; वर्ग » 9; मन्त्र » 2

    भावार्थ -
    ( हरयः ) मनुष्य ( द्रोणे ) राष्ट्र में रहते हुए ( कर्म ) किसी भी उपयोगी कर्म को ( प्र अग्मन्) अच्छी प्रकार करें । वे (पुनानासः) पवित्र, स्वच्छ रहते हुए (ऋज्यन्तः अभूवन्) ऋजु, सरल धर्मानुकूल आचरण करते हुए रहें । ( नः ) हममें से ( इन्द्रः ) ऐश्वर्यवान्, समृद्ध पुरुष ( पूर्व्यः ) पूर्व, सबसे प्रथम पूजा प्राप्त करने योग्य, या पूर्व विद्यमान वृद्ध जनों द्वारा नियत हो । वह (अस्य) इस राष्ट्र को ( पपीयात् ) निरन्तर पालन और उसको उपभोग तथा समृद्ध करे। वह ( द्युक्षः ) आकाश के समान भूमि के राज्य को विस्तृत करनेहारा, व सूर्यवत् चमकने वाला, तेजस्वी पुरुष राजा होकर ( सोम्यस्य ) सोम, राज्यैश्वर्य पद के योग्य ( मदस्य ) आनन्द, हर्ष, तृप्ति, सुख उपभोग का ( पपीयात् ) लाभ करे।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ इन्द्रो देवता ॥ छन्दः – १, ४, ५ विराट् त्रिष्टुप् । २, ३ निचृत् पंक्ति: ॥ पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top