ऋग्वेद - मण्डल 6/ सूक्त 47/ मन्त्र 31
ऋषिः - गर्गः
देवता - दुन्दुभिरिन्द्रश्च
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति। समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥३१॥
स्वर सहित पद पाठआ । अ॒मूः । अ॒ज॒ । प्र॒ति॒ऽआव॑र्तय । इ॒माः । के॒तु॒ऽमत् । दु॒न्दु॒भिः । वा॒व॒दी॒ति॒ । सम् । अश्व॑ऽपर्णाः । चर॑न्ति । नः॒ । नरः॑ । अ॒स्माक॑म् । इ॒न्द्र॒ । र॒थिनः॑ । ज॒य॒न्तु॒ ॥
स्वर रहित मन्त्र
आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति। समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥३१॥
स्वर रहित पद पाठआ। अमूः। अज। प्रतिऽआवर्तय। इमाः। केतुऽमत्। दुन्दुभिः। वावदीति। सम्। अश्वऽपर्णाः। चरन्ति। नः। नरः। अस्माकम्। इन्द्र। रथिनः। जयन्तु ॥३१॥
ऋग्वेद - मण्डल » 6; सूक्त » 47; मन्त्र » 31
अष्टक » 4; अध्याय » 7; वर्ग » 35; मन्त्र » 6
अष्टक » 4; अध्याय » 7; वर्ग » 35; मन्त्र » 6
विषय - राजा का दुन्दुभि रूप, उसका उपयोग ।
भावार्थ -
हे (इन्द्र) शत्रुहन्तः ! तू ( अमूः ) उन और ( इमाः) इन अपनी और पराई सेनाओं को (आ अज) दूर हटा और भेज (प्रति वर्त्तथ, आवर्त्तय च) परे लौटा दे और अपनी ओर लौटा ले । पराई सेनाओं को परे करदे और अपनी सेनाओं को वापस लौटा ले । ( केतुमत् दुन्दुभिः ) ध्वजा से युक्त नक्कारा जिस प्रकार गर्जता है उसी प्रकार तू राजा ( वाव दीति ) बराबर अपनी सेनाओं को आज्ञा दे । ( नः ) हमारे ( नरः ) नायक जन ( अश्व-पर्णाः ) अश्वों पर चढ़कर वेग से जाने वाले ( सञ्चरन्ति ) एक साथ मिलकर गमन करें और (अस्माकं रथिनः ) हमारे रथारोही लोग (जयन्तु ) विजय प्राप्त करें । इति पञ्चत्रिंशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गर्ग ऋषिः । १ – ५ सोमः । ६-१९, २०, २१-३१ इन्द्रः । २० - लिंगोत्का देवताः । २२ – २५ प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः । २६–२८ रथ: । २९ – ३१ दुन्दुभिर्देवता ॥ छन्दः–१, ३, ५, २१, २२, २८ निचृत्त्रिष्टुप् । ४, ८, ११ विराट् त्रिष्टुप् । ६, ७, १०, १५, १६, १८, २०, २९, ३० त्रिष्टुप् । २७ स्वराट् त्रिष्टुप् । २, ९, १२, १३, २६, ३१ भुरिक् पंक्तिः । १४, १७ स्वराटू पंकिः । २३ आसुरी पंक्ति: । १९ बृहती । २४, २५ विराड् गायत्री ।। एकत्रिंशदृचं सूक्तम् ॥
इस भाष्य को एडिट करें