ऋग्वेद - मण्डल 6/ सूक्त 48/ मन्त्र 1
य॒ज्ञाय॑ज्ञा वो अ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से। प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न शं॑सिषम् ॥१॥
स्वर सहित पद पाठय॒ज्ञाऽय॑ज्ञा । वः॒ । अ॒ग्नये॑ । गि॒राऽगि॑रा । च॒ । दक्ष॑से । प्रऽप्र॑ । व॒यम् । अ॒मृत॑म् । जा॒तऽवे॑दसम् । प्रि॒यम् । मि॒त्रम् । न । शं॒सि॒ष॒म् ॥
स्वर रहित मन्त्र
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे। प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥१॥
स्वर रहित पद पाठयज्ञाऽयज्ञा। वः। अग्नये। गिराऽगिरा। च। दक्षसे। प्रऽप्र। वयम्। अमृतम्। जातऽवेदसम्। प्रियम्। मित्रम्। न। शंसिषम् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 48; मन्त्र » 1
अष्टक » 4; अध्याय » 8; वर्ग » 1; मन्त्र » 1
अष्टक » 4; अध्याय » 8; वर्ग » 1; मन्त्र » 1
विषय - जातवेदाः प्रभु की स्तुति ।
भावार्थ -
हे विद्वान् जिज्ञासु पुरुषो ! (वयम् ) हम लोग (यज्ञे यज्ञे ) प्रत्येक यज्ञ, परस्पर के सत्संग के अवसर पर ( वः ) आप लोगों के प्रति ( गिरा गिरा च ) प्रत्येक वाणी से (दक्षसे अग्नये ) अग्नि के समान सब पापों और पापियों को भस्म कर देने वाले, क्रियाकुशल, दक्ष, व्यवहारज्ञ स्वामी या प्रभु के ( अमृतम्) अविनाशी स्वरूप का (प्र-प्र) निरन्तर वर्णन उत्तम पद के लिये प्रस्ताव किया करें । हे जिज्ञासु जनो ! मैं भी उसी ( जात-वेदसं ) समस्त ज्ञानों के जानने वाले सब ऐश्वर्यों के स्वामी को ( प्रियं मित्रं न ) प्रिय मित्र के तुल्य ही ( प्र-प्र शंसिषम् ) अच्छी प्रकार प्रशंसा करूं ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शंयुर्बार्हस्पत्य ऋषिः। तृणपाणिकं पृश्निसूक्तं ॥ १–१० अग्निः। ११, १२, २०, २१ मरुतः । १३ – १५ मरुतो लिंगोत्का देवता वा । १६ – १९ पूषा । २२ पृश्निर्धावाभूमी वा देवताः ॥ छन्दः – १, ४, ४, १४ बृहती । ३,१९ विराड्बृहती । १०, १२, १७ भुरिग्बृहती । २ आर्ची जगती। १५ निचृदतिजगती । ६, २१ त्रिष्टुप् । ७ निचृत् त्रिष्टुप् । ८ भुरिक् त्रिष्टुप् । ६ भुरिग् नुष्टुप् । २० स्वरराडनुष्टुप् । २२ अनुष्टुप् । ११, १६ उष्णिक् । १३, १८ निचृदुष्णिक् ।। द्वाविंशत्यृचं सूक्तम् ॥
इस भाष्य को एडिट करें