Loading...
ऋग्वेद मण्डल - 6 के सूक्त 48 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 48/ मन्त्र 2
    ऋषिः - शंयुर्बार्हस्पत्यः देवता - अग्निः छन्दः - आर्चीजगती स्वरः - निषादः

    ऊ॒र्जो नपा॑तं॒ स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये। भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना॑म् ॥२॥

    स्वर सहित पद पाठ

    ऊर्जः । नपा॑तम् । सः । हि॒न । अ॒यम् । अ॒स्म॒ऽयुः । दाशे॑म । ह॒व्यऽदा॑तये । भुव॑त् । वाजे॑षु । अ॒वि॒ता । भुव॑त् । वृ॒धः । उ॒त । त्रा॒ता । त॒नूना॑म् ॥


    स्वर रहित मन्त्र

    ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये। भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥२॥

    स्वर रहित पद पाठ

    ऊर्जः। नपातम्। सः। हिन। अयम्। अस्मऽयुः। दाशेम। हव्यऽदातये। भुवत्। वाजेषु। अविता। भुवत्। वृधः। उत। त्राता। तनूनाम् ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 48; मन्त्र » 2
    अष्टक » 4; अध्याय » 8; वर्ग » 1; मन्त्र » 2

    भावार्थ -
    ( सः हिन ) वह निश्चय से ( अस्मयुः ) हमारा प्रिय स्वामी, ( तनूनाम् ) हमारे शरीरों का ( वाजेषु ) संग्रामों में ( अविता ) रक्षक ( भुवत् ) हो । वह ( वृधः भुवत् ) हमारा बढ़ाने हारा और ( त्राता ) पालक भी ( भुवत् ) हो । हम उस (ऊर्जः नपातम् ) बल के पुत्र, बलवान् पिता के पुत्र, बल को नष्ट न होने देने वाले नायक को प्रस्तुत करके ( हव्य-दातये ) कर आदि ग्राह्य पदार्थों को देने के लिये तैयार रहें और अपना अंश नियम से उसे ( दाशेम ) देते रहें ।

    ऋषि | देवता | छन्द | स्वर - शंयुर्बार्हस्पत्य ऋषिः। तृणपाणिकं पृश्निसूक्तं ॥ १–१० अग्निः। ११, १२, २०, २१ मरुतः । १३ – १५ मरुतो लिंगोत्का देवता वा । १६ – १९ पूषा । २२ पृश्निर्धावाभूमी वा देवताः ॥ छन्दः – १, ४, ४, १४ बृहती । ३,१९ विराड्बृहती । १०, १२, १७ भुरिग्बृहती । २ आर्ची जगती। १५ निचृदतिजगती । ६, २१ त्रिष्टुप् । ७ निचृत् त्रिष्टुप् । ८ भुरिक् त्रिष्टुप् । ६ भुरिग् नुष्टुप् । २० स्वरराडनुष्टुप् । २२ अनुष्टुप् । ११, १६ उष्णिक् । १३, १८ निचृदुष्णिक् ।। द्वाविंशत्यृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top