ऋग्वेद - मण्डल 6/ सूक्त 48/ मन्त्र 3
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - अग्निः
छन्दः - विराड्बृहती
स्वरः - मध्यमः
वृषा॒ ह्य॑ग्ने अ॒जरो॑ म॒हान्वि॒भास्य॒र्चिषा॑। अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी॑दिहि ॥३॥
स्वर सहित पद पाठवृषा॑ । हि । अ॒ग्ने॒ । अ॒जरः॑ । म॒हान् । वि॒ऽभासि॑ । अ॒र्चिषा॑ । अज॑स्रेण । शो॒चिषा॑ । शोशु॑चत् । शु॒चे॒ । सु॒दी॒तिऽभिः॑ । सु । दी॒दि॒हि॒ ॥
स्वर रहित मन्त्र
वृषा ह्यग्ने अजरो महान्विभास्यर्चिषा। अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि ॥३॥
स्वर रहित पद पाठवृषा। हि। अग्ने। अजरः। महान्। विऽभासि। अर्चिषा। अजस्रेण। शोचिषा। शोशुचत्। शुचे। सुदीतिऽभिः। सु। दीदिहि ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 48; मन्त्र » 3
अष्टक » 4; अध्याय » 8; वर्ग » 1; मन्त्र » 3
अष्टक » 4; अध्याय » 8; वर्ग » 1; मन्त्र » 3
विषय - missing
भावार्थ -
( अग्ने ) अग्नि के समान चमकने हारे तेजस्विन् ! तू ( हि ) क्योंकि (वृषा ) सुखों का मेघवत् वर्षण करने हारा और (अर्चिषा) विद्युत्वत् कान्ति से (वि भासि) प्रकाशित होता है तू (अजरः) कभी जीर्ण न होने वाला, अविनाशी, ( महान् ) महान् ( अजस्रेण ) निरन्तर, अविनाशी, ( शोचिषा ) तेज से ( शोशुचत् ) चमकता हुआ हे ( शुचे ) शुद्ध स्वभाव ! तू ( सु-दीतिभिः) उत्तम कान्तियों से हमें भी (सु दीदिहि ) अच्छी प्रकार प्रकाशित कर ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शंयुर्बार्हस्पत्य ऋषिः। तृणपाणिकं पृश्निसूक्तं ॥ १–१० अग्निः। ११, १२, २०, २१ मरुतः । १३ – १५ मरुतो लिंगोत्का देवता वा । १६ – १९ पूषा । २२ पृश्निर्धावाभूमी वा देवताः ॥ छन्दः – १, ४, ४, १४ बृहती । ३,१९ विराड्बृहती । १०, १२, १७ भुरिग्बृहती । २ आर्ची जगती। १५ निचृदतिजगती । ६, २१ त्रिष्टुप् । ७ निचृत् त्रिष्टुप् । ८ भुरिक् त्रिष्टुप् । ६ भुरिग् नुष्टुप् । २० स्वरराडनुष्टुप् । २२ अनुष्टुप् । ११, १६ उष्णिक् । १३, १८ निचृदुष्णिक् ।। द्वाविंशत्यृचं सूक्तम् ॥
इस भाष्य को एडिट करें