Loading...
ऋग्वेद मण्डल - 6 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 49/ मन्त्र 1
    ऋषिः - ऋजिश्वाः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    स्तु॒षे जनं॑ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता॑। त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ॥१॥

    स्वर सहित पद पाठ

    स्तु॒षे । जन॑म् । सु॒ऽव्र॒तम् । नव्य॑सीभिः । गीः॒ऽभिः । मि॒त्रावरु॑णा । सु॒म्न॒ऽयन्ता॑ । ते । आ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । सु॒ऽक्ष॒त्रासः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः ॥


    स्वर रहित मन्त्र

    स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता। त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ॥१॥

    स्वर रहित पद पाठ

    स्तुषे। जनम्। सुऽव्रतम्। नव्यसीभिः। गीःऽभिः। मित्रावरुणा। सुम्नऽयन्ता। ते। आ। गमन्तु। ते। इह। श्रुवन्तु। सुऽक्षत्रासः। वरुणः। मित्रः। अग्निः ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 49; मन्त्र » 1
    अष्टक » 4; अध्याय » 8; वर्ग » 5; मन्त्र » 1

    भावार्थ -
    ( सु-व्रतं ) उत्तम व्रत धारण करने वाले, उत्तमकर्मा, ( जनं ) उत्पन्न बालक, शिष्य वा प्रजाजन को ( नव्यसीभिः गीर्भिः ) नयी से नयी, अति उत्तम विद्याओं वा वाणियों से ( सुम्नयन्ता मित्रावरुणा) सुख प्रदान करते हुए स्नेहयुक्त और कुपथ से वारण करने वाले मित्र, वरुण, अध्यापक और उपदेशक एवं मित्र और वरुण, ब्राह्मण और क्षत्रिय जन, दोनों की मैं ( स्तुषे ) स्तुति करता हूँ । ( वरुणः ) सर्वश्रेष्ठ, संकटों का वारण करने वाला, ( मित्रः ) स्नेही वा प्रजा को मरण से बचाने वाला, ( अग्निः ) अग्रणी, ज्ञानी पुरुष, तीनों ही ( सु-क्षत्रासः ) उत्तम, वीर्य, वीर्य, क्षात्रबल और धन से युक्त है । ( ते ) वे ( आ गमन्तु ) आवें, ( ते इह ) वे यहां हमारे प्रार्थना वचन ( श्रुवन्तु ) श्रवण करें ।

    ऋषि | देवता | छन्द | स्वर - ऋजिश्वा ऋषिः ॥ विश्वे देवा देवता ॥ छन्दः - १, ३, ४, १०, ११ त्रिष्टुप् । ५,६,९,१३ निचृत्त्रिष्टुप् । ८, १२ विराट् त्रिष्टुप् । २, १४ स्वराट् पंक्तिः । ७ ब्राह्मयुष्णिक् । १५ अतिजगती । पञ्चदशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top