Loading...
ऋग्वेद मण्डल - 6 के सूक्त 50 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 50/ मन्त्र 1
    ऋषिः - ऋजिश्वाः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    हु॒वे वो॑ दे॒वीमदि॑तिं॒ नमो॑भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम्। अ॒भि॒क्ष॒दाम॑र्य॒मणं॑ सु॒शेवं॑ त्रा॒तॄन्दे॒वान्त्स॑वि॒तारं॒ भगं॑ च ॥१॥

    स्वर सहित पद पाठ

    हु॒वे । वः॒ । दे॒वीम् । अदि॑तिम् । नमः॑ऽभिः । मृ॒ळी॒काय॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् । अ॒भि॒ऽक्ष॒दाम् । अ॒र्य॒मण॑म् । सु॒ऽशेव॑म् । त्रा॒तॄन् । दे॒वान् । स॒वि॒तार॑म् । भग॑म् । च॒ ॥


    स्वर रहित मन्त्र

    हुवे वो देवीमदितिं नमोभिर्मृळीकाय वरुणं मित्रमग्निम्। अभिक्षदामर्यमणं सुशेवं त्रातॄन्देवान्त्सवितारं भगं च ॥१॥

    स्वर रहित पद पाठ

    हुवे। वः। देवीम्। अदितिम्। नमःऽभिः। मृळीकाय। वरुणम्। मित्रम्। अग्निम्। अभिऽक्षदाम्। अर्यमणम्। सुऽशेवम्। त्रातॄन्। देवान्। सवितारम्। भगम्। च ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 50; मन्त्र » 1
    अष्टक » 4; अध्याय » 8; वर्ग » 8; मन्त्र » 1

    भावार्थ -
    हे विद्वान् पुरुषो मैं (वः ) आप लोगों के ( मृडीकाय ) सुख के लिये ( अदितिम्) अदीन, अपराधीन, स्वतन्त्र, अखण्डित चरित्र चाली ब्रह्मचारिणी (देवीम् ) तेजस्विनी स्त्री को ( नमोभिः ) आदर सत्कारों सहित ( हुवे ) अपने यहां बुलाऊं, निमन्त्रित करूं । इसी प्रकार (वरुणं) दुःखों, कष्टों को वारण करने वाले ( मित्रम् ) स्नेहवान्, सुहृद् (अग्निम्) अग्रणी, तेजस्वी, ज्ञानी, (अभिक्ष-दाम्, अभि-क्षदाम् = अभिक्षदाम्) कुपात्र में भिक्षा न देने वाले वा शत्रुओं को उनके मुकाबले पर मारने चाले, ( अर्यमणं ) शत्रुओं को नियम में बांधने वाले, न्यायकारी, ( सुशेवं) उत्तम सुखदाता, ( सवितार ) सूर्यवत् तेजस्वी और उत्पादक पिता, माता, गुरु, और ( भगं ) सेवने योग्य ऐश्वर्यवान् पुरुष और ( त्रातृन् देवान ) पालक वीरजन और व्यवहार कुशल पुरुष को भी मैं ( नमोभिः हुवे ) आदर युक्त वचनों और सत्कारों से बुलाऊं ।

    ऋषि | देवता | छन्द | स्वर - ऋजिश्वा ऋषिः ।। विश्वे देवा देवताः ॥ छन्दः–१, ७ त्रिष्टुप् । ३, ५, ६, १०, ११, १२ निचृत्त्रिष्टुप् । ४, ८, १३ विराट् त्रिष्टुप् । २ स्वराट् पंक्ति: । ९ पंक्ति: । १४ भुरिक् पंक्ति: । १५ निचृत्पंक्तिः ॥ पञ्चदशर्चं सूक्तम् ।।

    इस भाष्य को एडिट करें
    Top